प्रत्येकं जनाय अत्यन्तं गुणवत्तापूर्ण स्वास्थ्य सेवा सेवनीया केंद्र सर्वकारस्य प्राथमिकता भवेत् - जेपीनड्डा
देहरादूनम्, 15 अप्रैलमामः (हि.स.)। विकसित भारत-2047 लक्ष्ये वानिकीभूमिकायाः विषये भोपालनगरे द्विदिनात्मकं राष्ट्रियकार्यशालायाः आयोजनम्।- मुख्यमंत्री डॉ॰ मोहन यादवः केन्द्रीय वन-पर्यावरणमन्त्री भूपेन्द्र यादव शुभारम्भं करिष्यतः।- वनसंरक्षणे, पारम्पर
एबीबीएस के एक छात्र काे डिग्री देते केंद्रीय स्वास्थ्य मंत्री जेपी नड्डा।


देहरादूनम्, 15 अप्रैलमामः (हि.स.)। विकसित भारत-2047 लक्ष्ये वानिकीभूमिकायाः विषये भोपालनगरे द्विदिनात्मकं राष्ट्रियकार्यशालायाः आयोजनम्।- मुख्यमंत्री डॉ॰ मोहन यादवः केन्द्रीय वन-पर्यावरणमन्त्री भूपेन्द्र यादव शुभारम्भं करिष्यतः।- वनसंरक्षणे, पारम्परिके ज्ञानवर्गे, समुदायाधारितविकासे च मन्थनं भविष्यति।भोपालः, १५ अप्रेलमासः (हि.सं.)।मध्यप्रदेशराज्यस्य जनजातिप्रदेशेषु वनपुनर्स्थापनम्, जलवायुपरिवर्तनम्, समुदायाधारिताः आजीविकाविकासश्च — एतेषु विषयेषु केन्द्रितं द्विदिनात्मकं राष्ट्रीयकार्यशालायाः आयोजनं भोपालनगरे स्थिते नरोन्हा प्रशासन अकादमी इत्यस्मिन स्थले १८ अप्रील् शुक्रवासरे आरभ्य भविष्यति। अस्य कार्यशालायाः उद्घाटनं केन्द्रीयवनपर्यावरणजलवायुपरिवर्तनमन्त्री श्री भूपेन्द्र यादव तथा मध्यप्रदेशमुख्यमन्त्री डॉ॰ मोहन यादव कृत्य करिष्यतः।

कार्यक्रमस्य प्रारम्भः व प्रमुख वक्तव्यः:जनसम्पर्कअधिकारी श्री मुकेश मोदी मङ्गलवासरे उक्तवान् यत् कार्यशालायाः उद्घाटनसत्रे मुख्यमन्त्री डॉ॰ मोहन यादव अध्यक्षतां करिष्यन्ति। मुख्यवक्तव्यं श्री भूपेन्द्र यादव प्रदास्यन्ति। जनजातिकायामन्त्री डॉ॰ कुँवर विजय शाह स्वागतवक्तव्यं करिष्यन्ति। द्विदिनात्मककार्यशालायाः रूपरेखा डॉ॰ राहुल मूंगीकर प्रस्तुतिकरिष्यन्ति। तस्मिन् अवसरः जनजातिसमुदायस्य च प्राकृतिकसंरक्षणविषये केन्द्रितं ध्वनिचित्रप्रदर्शनं अपि भविष्यति।प्रमुखाः विषयाः:वनसंरक्षणम्, पारम्परिकज्ञानम्, सामुदायिकप्रबन्धनं च — एतेषु विविधसत्रेषु निम्नलिखितविषयेषु विस्तृतचिन्तनं भविष्यति—

वर्तमानवनेषु कानूनीव्यवस्थाः, तासां मर्यादाः समाधानानि च।जैवविविधता-संशोधनअधिनियमः २०२३।सामुदायिकवनाधिकारः।पारम्परिकज्ञानस्य अभिलेखनम्।वनपुनर्स्थापनस्य उपायाः।बेंगळूरुनगरात् आगच्छन् प्रोफेसर रमेश विशिष्टवक्तव्यं करिष्यन्ति। डॉ॰ योगेश गोखले, डॉ॰ राजेन्द्र दहातोंडे इत्यादयः वक्तारः अपि सत्राणि सम्बोधयिष्यन्ति।

समापनसत्रे राज्यपालस्य सम्बोधनम्:कार्यशालायाः द्वितीये दिने समापनसत्रे राज्यपालः श्री मङ्गुभाई पटेल मुख्यातिथेः रूपेण उपस्थितः भविष्यति। पूर्व-राष्ट्रियजनजातिआयोगाध्यक्षः श्री हर्ष चौहान समापनवक्तव्यं करिष्यन्ति। कार्यशालायां वनीकरणम्, जलवायुसंवेदनशीलता, वनवासिसमुदायस्य समावेशीभागीदारी च सम्बन्धिन्यः वृत्तचित्रचलच्चित्राणि अपि प्रदर्शयिष्यन्ते।विशेषटीकायां प्रधानमन्त्रिणः नरेन्द्रमोदिनो विकसितभारतस्य २०४७” दृष्टिकोणे वनेषु जैवविविधतायां प्राकृतिकसाधनानां च भूमिकायाः अतिविशिष्टं स्थानं वर्तते। एषा कार्यशाला — वनेषु, जीवविविधतायां, जनजातीयजीविकायां च आधारितं सततं न्याय्यञ्च विकासमार्गं प्रदर्शयति।

---------------------

हिन्दुस्थान समाचार