नववर्षे ‘बांग्ला दिवसस्य बर्धापनानि आधृत्य शुभेंदु अधिकारी ममता बनर्जी परिक्रामिता
कोलकाता, 15 अप्रैलमासः (हि.स.) ।बङ्गाली-नववर्ष-दिने ‘बाङ्ग्ला-दिवस’ इति शुभकामना-सन्देशं प्रेषयित्वा मुख्यमन्त्री ममता बैनर्जी विपक्षपक्षस्य लक्ष्यवस्तु सा जाता। विधानसभायाम् विपक्षनेता शुभेन्दु अधिकारी मङ्गलवासरे मुख्यमन्त्रिणीं इतिहासस्य विकृतिकरणम
नववर्षे ‘बांग्ला दिवसस्य बर्धापनानि आधृत्य शुभेंदु अधिकारी ममता बनर्जी परिक्रामिता


कोलकाता, 15 अप्रैलमासः (हि.स.) ।बङ्गाली-नववर्ष-दिने ‘बाङ्ग्ला-दिवस’ इति शुभकामना-सन्देशं प्रेषयित्वा मुख्यमन्त्री ममता बैनर्जी विपक्षपक्षस्य लक्ष्यवस्तु सा जाता। विधानसभायाम् विपक्षनेता शुभेन्दु अधिकारी मङ्गलवासरे मुख्यमन्त्रिणीं इतिहासस्य विकृतिकरणम् कुर्वतीं जनान् च मोहितुं प्रयतमानां इति आरोपम् अकरोत्।

शुभेन्दु अधिकारी, मुख्यमन्त्रिणः तस्य सन्देशस्य विरोधं प्रकटितवान्, यत्र सा ‘शुभो नववर्ष’ इत्यस्मिन् स्थाने ‘बाङ्ग्ला-दिवस’ इत्युक्त्वा राज्यवासिभ्यः शुभकामना प्रेषयत। सः एतद् बङ्गाल-राज्य-स्थापनादिवसस्य विषये भ्रमप्रसारणाय कारणम् इत्युक्तवान्। तेन उक्तम् यत् बङ्गाली-नववर्षं ‘बाङ्ग्ला-दिवस’ इति कथयन् इतिहासतथ्यानां उपेक्षा क्रियते। तेन निरूपितम् यत् पश्चिमबङ्गस्य वास्तविकः स्थापनादिवसः जूनमासस्य विंशतितमे दिनाङ्के अस्ति, यदा 1947 तमे वर्षे बङ्गाल-प्रादेशिक-विधानसभायां राज्यस्य गठनाय निर्णयः कृतः आसीत्।

मुख्यमन्त्रिणा स्वसन्देशे ‘आमि बाङ्ग्लाय् गान गाइ’ इत्यस्मिन् प्रसिद्धे गीतस्य उल्लेखः कृतः आसीत्, बाङ्ग्ला-भाषायाः गौरवं, राज्यस्य सांस्कृतिकपरम्परायाः संवर्धनं च प्रतिपाद्य। किन्तु विपक्षपक्षेण एषः विषयः विवादवस्तुं कृतः, ममता बैनर्जी विरुद्धं तीक्ष्णा टीका कृता।

शुभेन्दु अधिकारी कटाक्षरूपेण अवदत् – यदा रोम नगरी दह्यते स्म, तदा नीरो वंशीवादनं कुर्वन् आसीत्। तथैव, यदा पश्चिमबङ्गे साम्प्रदायिकहिंसा प्रसारं लभते, तदा मुख्यमन्त्री गीतगायनव्याप्ता सन्ति। एषा टीका मुर्शिदाबाद्-जिलस्य घटनापृष्ठभूमौ कृतं, यत्र वक्फ्-संशोधन-विधेयकस्य विरुद्धं हिंसा प्रस्फुटिता, शतशः हिन्दूपरिवाराः गृहान् परित्यक्तवन्तः, सम्पत्तीनां विनाशः अग्निप्रदाहश्च जातौ, द्वौ मृत्युम् उपगतौ च।

शुभेन्दु अधिकारी आरोपं कृतवान् यत् यदि मुख्यमन्त्री हिंसकानां विरुद्धं समये कार्यवाहीं कृतवती, तर्हि जनाः सुरक्षिताः अनुभूयेरन्। सः अपि अवदत् यत् मुख्यमन्त्रिणः ऐतिहासिकतथ्यानां विलोपनप्रयत्नः सफलो न भविष्यति।

तेन उक्तं — राज्यस्य नाम ‘पश्चिमबङ्गः’ एव भविष्यति, कारणम् ‘पश्चिम’ इत्येतत् पदं ऐतिहासिकसत्यस्य प्रतीकं अस्ति, यं मुख्यमन्त्री विस्मर्तुं इच्छति।

तस्य सन्देशे श्यामाप्रसाद-मुखर्जी-इत्यस्य योगदानस्य अपि उल्लेखः कृतः, यस्य प्रयत्नेन पश्चिमबङ्गः भारतस्य अङ्गं जातः। शुभेन्दु अधिकारी उक्तवान् यत् मुख्यमन्त्रिणः वचने क्रियायाः च अन्तरम् अतीव विशालम् अस्ति, राज्यजनाः अपि अधुनातनकाले तस्याः भावनां बोधितवन्तः।

हिन्दुस्थान समाचार