Enter your Email Address to subscribe to our newsletters
देहरादूनम्, 15 अप्रैलमासः (हि.स.)।
कोटिसंख्यकानां हिन्दूनां श्रद्धाया: विश्वासस्य च प्रतीकः भू-वैकुण्ठः श्रीबद्रीनाथधामस्य कपाटानां उद्घाटनप्रक्रिया एतस्मिन् वर्षे द्वाविंशतितमे अप्रैलमासदिनाङ्के आरभ्यते।
श्रीबद्रीनाथधाम्नः कपाटानाम् उद्घाटनं संकटनं च विशेषरूपेण अनन्यं दृश्यते। एतेषां दिनाङ्कानां निर्णयः टिहरीराजस्य जन्मकुण्डलीं अधिष्ठायैव क्रियते। अस्य वर्षस्य केदारखण्डे स्थितैः तीर्थपुरोहितैः चतुर्थे मईमासदिनाङ्के श्रीबदरीधामस्य कपाटानां उद्घाटनतिथि निश्चिती कृता अस्ति।
एतस्मिन् काले तेलकलशयात्रा द्वादश दिनानि नानाप्रयागद्वारा गच्छन्ती त्रयोदशमे दिने श्रीबद्रीनाथधामं प्राप्स्यति। चतुर्दशमे दिने विधिविधानपूर्वकं पूजार्चनां कृत्वा कपाटाः श्रद्धालूनां दर्शनाय उद्घाट्यन्ते।
षण्मासानां शीतकाले ज्योर्तिमठे शङ्कराचार्यपीठः वसति। शीतकालेषु षण्मासपर्यन्तं श्रीशङ्कराचार्यस्य गद्दिः ज्योर्तिमठे स्थापितवती भवति। एवं च उद्धवः कुबेरः च पाण्डुकेश्वरनगरे शीतकालीनं वासं कुर्वन्ति। भगवान् बदरीविशालः मातरं लक्ष्मीं सह षण्मासपर्यन्तं सर्पिषा पूरितं कंबलं आच्छाद्य विश्रान्तिम् आनन्दं च यापयन्ति।
कपाटोद्धाटनदिनं लक्ष्मीदेवीं लक्ष्मीमन्दिरे स्थाप्यते। भगवान् बदरीश्वरस्य पंचायत् अपि शङ्कराचार्यगद्देः, उद्धवस्य कुबेरस्य च प्रतिष्ठया सम्यक् सज्जते।
नरेन्द्रनगरराजदरबारे अप्रेलमासस्य २२ दिनाङ्के श्रीबदरीविशालस्य दीपार्चनं, अभिषेकं च कृते महाराणी राज्यलक्ष्मीशाहमहाभागायाः उपस्थितौ सुहागिन्यः स्त्रियः पीतवस्त्राणि धारयित्वा गाडूघटाय तिलतैलं स्रवयिष्यन्ति।
ततः अपराह्णे एव गाडूघटः श्रीबद्रीनाथधाम प्रति प्रस्थितः भविष्यति। सायं समये ऋषिकेशम् आगमिष्यति। बुधवासरे प्रातःकाले (२३ अप्रेल्) ऋषिकेशे गाडूघटस्य पूजार्चना क्रियते, श्रद्धालवः तस्य दर्शनं करिष्यन्ति। अपराह्णे गाडूघटः मुनिकिरेतीनगरे प्रवासं करिष्यति। चतुर्विंशति अप्रेलदिनाङ्के मुनिकिरेतीतः श्रीनगरम् आगमिष्यति।
अप्रेलमासे पञ्चविंशे तेलकलशयात्रा श्रीनगरस्य लक्ष्मीनारायणमन्दिरतः डिम्मरग्रामं प्राप्स्यति। ततः रुद्रप्रयागं गत्वा सायंकाले गाडूघटः श्रीनृसिंहमन्दिरं ज्योर्तिमठं प्रति आगमिष्यति।
तत्र पूजार्चनां नैवेद्यं च समाप्य द्वितीये मईमासदिनाङ्के गाडूघटः श्रीरावलामरनाथनम्बूदिरिमहाभागस्य नेतृत्वे श्रीनृसिंहमन्दिरात् योगबदरीपाण्डुकेश्वरं प्रति प्रस्थितः भविष्यति।
तृतीये मईमासस्य सायं समये शङ्कराचार्यगद्देः अग्रेसरत्वेन गाडूघटयात्रायाम् उद्धवः कुबेरः च डोलिकया सहितं पाण्डुकेश्वरात् संगमं करिष्यतः।
चतुर्थे मईमासस्य दिनाङ्के रविवासरे प्रातःषट्षष्टिवादनसमये विधिविधानपूर्वकं श्रीबद्रीनाथधाम्नः कपाटाः श्रद्धालूनां दर्शनाय उद्घाट्यन्ते।
---------------
हिन्दुस्थान समाचार