Enter your Email Address to subscribe to our newsletters
उमरिया, 14 अप्रैलमासः (हि.स.)। मध्यप्रदेशस्य उमरियाजनपदस्य नौरोजाबाद आरक्षकस्थानस्य अन्तर्गतं बोडलीग्रामात् 18 बालकानां अपहरणस्य प्रकरणं प्रकाशं प्राप्तम्। परन्तु अपराधः असफलः अभवत्, अभियुक्तैः ऑटो परित्यज्य पलायितव्यम् आसीत् । आरक्षकाधीक्षिका निवेदिता नायडूः कथयति यत् सम्प्रति अस्य विषयस्य अन्वेषणं क्रियते, अन्वेषणानन्तरं एव किमपि वक्तुं शक्यते।
सूचनानुसारं नौरोजाबाद आरक्षकस्थानस्य अन्तर्गतं बोडलीग्रामे एषा घटना अभवत्, यतः रहताग्रामात् 18 निर्दोषबालान् आटोयानेन नेष्यन्ते स्म। अस्मिन् काले केचन बालकाः जागरूकतां दर्शितवन्तः । सः अपहर्तृणां ग्रहणात् पलायितः भूत्वा गृहं प्रत्यागतवान्, तदनन्तरं सर्वं प्रकरणं प्रकाशितम् । प्रायः सर्वे निर्दोषाः जनाः अपहर्तृणां ग्रहणात् उद्धारिताः सन्ति ।
सोमवासरे आरक्षकैः उक्तं यत् रहताग्रामात् 3 कि.मी दूरे स्थिते बोडली ग्रामे बालकैः पूर्णा आटोरिक्शा गृहीता अस्ति। एकः वा द्वौ वा बालकौ रज्जुना बद्धौ इति अपि वार्ता अस्ति । एतस्याः घटनायाः अनन्तरं सम्बद्धं नोरोजाबाद आरकषकं सूचितं, तदनन्तरं आरक्षकः सक्रियताम् अवाप्तवती, आटोयानं प्राप्य अपहृतानां सर्वेषां बालकानां उद्धारं कृतवती। अपहृताः सर्वे बालकाः 10 वर्षात् कनिष्ठाः सन्ति इति कथ्यते । अस्मिन् प्रकरणे सम्बद्धः आटोचालकः सम्प्रति घटनास्थलात् पलायितः अस्ति। आरक्षककेंद्र प्रभारीराजेशमिश्रः अवदत् यत् सर्वेषां बालकानां सुरक्षितरूपेण उद्धारः कृतः अस्ति। पलायितस्य अभियुक्तस्य अन्वेषणं क्रियते, घटनायाः च विधिपूर्वकम् अन्वेषणं क्रियते।
हिन्दुस्थान समाचार / ANSHU GUPTA