Enter your Email Address to subscribe to our newsletters
देहरादूनम्, 15 अप्रैलमासः (हि.स.)।राज्यपालस्य समक्षे पतञ्जलिविश्वविद्यालयस्य शोधकार्यस्य प्रस्तुतीकरणम् सम्पन्नम्। राज्यपालस्य लेफ्टिनेंट जनरल गुरमीत् सिंहस्य सन्निधौ पतञ्जलिविश्वविद्यालयस्य प्रतिकुलपतिः प्रो मयंककुमारः अग्रवालः ‘एकस्य विश्वविद्यालयस्य—एकस्य शोधकार्यस्य कार्यक्रमस्य अन्तर्गतं प्रवर्तमानस्य अनुसन्धानस्य प्रगतिं विषये प्रस्तुतीकरणं कृतवान्।
पतञ्जलिविश्वविद्यालयेन “आयुर्वेदस्य, योगस्य, प्राकृतिकचिकित्सायाः च माध्यमेन उत्तराखण्डराज्ये निवारक-स्वास्थ्य-नीतिः” इति विषयवस्तुनिष्कर्षे अनुसन्धानकार्यं प्रवर्तते।
प्रस्तुतीकरणं दृष्ट्वा राज्यपालेन उक्तं यत्— “आयुर्वेदः, योगः, प्राकृतिकचिकित्सा च भारतस्य अमूल्या सांस्कृतिकधरोहरः अस्ति। एतान् केवलं रक्षणीयान् न, अपि तु वैज्ञानिकदृष्ट्या स्थिरीकर्तुं च वर्तमानजीवनशैलीमध्ये सगौरवं अपनत्वं आवश्यकम्।”
ते प्रोक्तवन्तः यत् यदि उत्तराखण्डराज्यस्य सदृशः प्रदेशः अस्मिन क्षेत्रे सुदृढं पादप्रक्षालनं करोति तर्हि सः न केवलं लोकानां स्वास्थ्यरक्षणे सहायकः भविष्यति, अपि तु आयुष्-आधारित-जीवनशैलीस्य एकं अन्तरराष्ट्रीयकेन्द्रं अपि भविष्यति।
राज्यपालेन एवमपि उक्तं यत्— “अधुना यदा सम्पूर्णं विश्वं आधुनिकचिकित्सायाः सह पारम्परिकचिकित्सापद्धतीः अपि स्वीकरोति, तदा भारतदेशः विशेषतया उत्तराखण्डराज्यः, यः स्वस्थजीवनशैलीसंस्कृत्या, प्राकृतिसौन्दर्येन च समन्वितः अस्ति, सम्पूर्णसंसारस्य कृते नवीनां दिशां दातुं शक्नोति।”
ते अवदन् यत्— “अस्य शोधस्य अन्तिमनिष्कर्षाः उत्तराखण्डराज्यसर्वकारेण च भारतसर्वकारस्य आयुष्-मन्त्रालयेन च सह साझां कृताः भविष्यन्ति।”
प्रस्तुतीकरणस्य समये प्रोफेसर् मयंक अग्रवालः अवदत् यत्— “आयुर्वेदः, योगः, पारम्परिकचिकित्सापद्धतयः च उत्तराखण्डस्य सांस्कृतिकविरासतस्य अभिन्नः अंशः एव। विश्वविद्यालयस्य प्रयासः एषः यत् एतान् पद्धतीः वैज्ञानिकाधारं प्राप्ताः कुर्वन् जनस्वास्थ्याय उपयोगीकरणं क्रियते।”
ते उक्तवन्तः यत्— अस्मिन् शोधे इदं ज्ञातं यत् योगः, आयुर्वेदः च तानवः, अवसादः, शारीरिकवेदना, मानसिकस्वास्थ्यसम्बद्धाः च व्याधयः इत्येषु क्षेत्रेषु सार्थकफलदायकः इति प्रमाणितः अस्ति।
अस्मिन् अवसरे सचिवः रविनाथ् रामन्, अपरसचिवा स्वाति एस् भदौरिया, विश्वविद्यालयस्य प्रो ऋत्विक् बिसारिया, डॉ. कनक् सैनी, डॉ. गिरीशः
च उपस्थिताः आसन्।
-------------
हिन्दुस्थान समाचार