Enter your Email Address to subscribe to our newsletters
लखनऊ, 16 अप्रैलमासः (हि.स.)। उत्तरप्रदेशे स्थानान्तरणस्य द्रुतयानं प्रचलति। यत्र मंगलवासरे रात्रौ 16 प्राशासनिकाधिकारिणः स्थानान्तरिताः। अस्य कतिपयेषु होरेषु एव 11 आईपीएस-अधिकारिणः स्थानान्तरिताः सन्ति, येषु चतुर्णां जनपदानां आरक्षककप्तानाः, आगरा-गाजियाबादयोः आरक्षकाः-आयुक्ताः च सन्ति
स्थानान्तरणसूचीनुसारं नीलबजा चौधरी अपर आरक्षक महानिर्देशकः (एटीएस) पदतःस्थानान्तरणं कृत्वा अपर आरक्षक महानिर्देशकः, सीआईडी पदे नियुक्तः। अजय कुमार मिश्रां आरक्षक आयुक्त गाजियाबादतः आरक्षक महानिरीक्षकः प्रयागराजं प्रेषितं, जे रविन्द्र गौरं आरक्षक आयुक्त आगरात् आरक्षक आयुक्त गाजियाबादं प्रेषितं। दीपककुमारः आगरानगरस्य आरक्षकायुक्तत्वेन नियुक्तः अस्ति, अतः पूर्वं सः आगराक्षेत्रस्य आरक्षकमहानिरीक्षकस्य दायित्वं सम्पादयति स्म। प्रेम कुमार गौतमं प्रयागराजस्य आरक्षक महानिरीक्षक पदात् रिक्तं कृत्वा एटीएस इत्यस्य दायित्वं दत्तं। सः IG ATS इति कृतः अस्ति। शैलेश कुमार पाण्डेयं मथुरा एसएसपी/डीआईजी पदतः रिक्तं कृत्वा आगरा अंचलस्य आरक्षक महानिरीक्षकस्य प्रभारः दतः।
श्लोक कुमारं एसएसपी बुलन्दशहरतः एसएसपी मथुरा, दिनेश कुमार सिंहं एसएसपी बुलंदशहर, आरक्षक प्रवेश बोर्ड तः प्रेमचंदं अष्टमं बटालियन पीएसी मेरठ तः आर्मी कमांडर पदे नियुक्तः कृतः, बागपतस्य एसपी अर्पित विजयवर्गीयं बाराबंकी इत्यस्य एसपी पदे नियुक्तः तथा सूरज कुमार रायं बागपतस्य नव सेनानायकः पदे नियुक्तः कृतः सेना सेनापति अष्टमं बटालियन मेरठम् पदे नियुक्तः.।
हिन्दुस्थान समाचार / Dheeraj Maithani