Enter your Email Address to subscribe to our newsletters
नवदेहली, 16 अप्रैलमासः (हि.स.)। 'संस्कृतेः पञ्चम-अध्यायः' इति प्रधानमन्त्री नरेन्द्रमोदी-महोदयस्य संस्कृतिविषये विचार-भाषणानां संकलनम् अधुना पुस्तकरूपेण पाठकानां समक्षं प्रस्तुतं भविष्यति। पुस्तकस्य औपचारिकं विमोचनं शुक्रवासरे (१८ एप्रिल) सायं ५:०० वादने इन्दिरागान्धी राष्ट्रियकलाकेन्द्रस्य , नवीनदिल्लीनगरस्य सम्वेत-सभाशालायां भविष्यति।
केन्द्रीय संस्कृतिमन्त्रालयेन बुधवासरे विज्ञप्तौ उक्तं यत् जूनाखारस्य मुख्याचार्यः महामण्डलेश्वरस्वामी अवधेशानन्दगिरी महाराजः पुस्तकस्य औपचारिकरूपेण विमोचनं करिष्यति। राज्यसभायाः उपाध्यक्षः हरिवंशस्य अध्यक्षतायाम् आयोजितत्र अस्मिन् कार्यक्रमे आईजीएनसीए अध्यक्षरामबहादुररायः मुख्यातिथिरूपेण उपस्थितः भविष्यति।
'संस्कृतेः पञ्चमः अध्यायः' इति प्रधानमन्त्रिणा नरेन्द्रमोदीना विभिन्नेषु अवसरेषु दत्तानां भाषणानां संग्रहः । अस्मिन् भारतीयसंस्कृतेः, परम्पराणां, आध्यात्मिकमूल्यानां, सांस्कृतिकविरासतस्य च उल्लेखः अस्ति । पुस्तकस्य प्रस्तावना रामबहादुररायेन लिखिता अस्ति तथा च डॉ. प्रभात ओझा इत्यनेन संकलितः अस्ति। प्रभातप्रकाशनेन एतत् पुस्तकं प्रकाशितम् अस्ति।
------------
हिन्दुस्थान समाचार / Dheeraj Maithani