मुख्यमन्त्री योगी विषये ममतायाः अशोभनवक्तव्येन कोलाहलः उत्पन्नः,महिलामन्त्रिभिः तस्य निन्दा कृता
लखनऊ, 16 अप्रैलमासः (हि.स.)। पश्चिमबङ्गलस्य सीएम ममता बनर्जी इत्यनेन उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथस्य विषये अशोभनानि टिप्पणि कृत्वा राज्यमन्त्रिभिः तस्य घोर निन्दा कृता। यूपी-सर्वकारे महिलामन्त्रिभिः ममतायाः योगीविषये वक्तव्यं मलिनमानसिक
बाल विकास व पुष्टाहार मंत्री बेबी रानी मौर्य ममता बनर्जी पर बयान देते हुए।


ग्रामीण विकास मंत्री विजय लक्ष्मी गौतम बयान देते हुए


लखनऊ, 16 अप्रैलमासः (हि.स.)। पश्चिमबङ्गलस्य सीएम ममता बनर्जी इत्यनेन उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथस्य विषये अशोभनानि टिप्पणि कृत्वा राज्यमन्त्रिभिः तस्य घोर निन्दा कृता। यूपी-सर्वकारे महिलामन्त्रिभिः ममतायाः योगीविषये वक्तव्यं मलिनमानसिकता इति उक्तम्।

बुधवासरे वृत्तान्तलेखकाभिः सह वार्तालापं कुर्वन् बालविकासपोषणमन्त्री बेबी रानीमौर्यः अवदत् यत् ममताबनर्जी मुख्यमन्त्रिणः योगीविरुद्धं वक्तव्यं दत्त्वा स्वस्य दुर्बलमानसिकतां दर्शितवती अस्ति। योगी आदित्यनाथः महिलानां सम्मानस्य, नारीकल्याणस्य च विषये चर्चां करोति। सः उत्तरप्रदेशं प्रथमक्रमाङ्कस्थाने आनयत्, तस्य विरुद्धं वदन् ममता बनर्जी स्वस्य क्षुद्रमानसिकतां दर्शितवती अस्ति। ममता बनर्जी सदैव साधुसन्तसनातनधर्मयोः विरोधं अपमानं च कृतवती अस्ति। सा दङ्गानां पुरतः नासिकां मर्दयति यत् तस्याः मतकोषः न स्खलितः भवति।

मन्त्री उक्तवान् यत् बङ्गलदेशे हिन्दुषु क्रियमाणाः अत्याचाराः ममताया: आज्ञानुसारं भवन्ति, अस्मिन् अस्माकं दलित, उत्पीडितानां निर्धनभगिनानां शोषणं क्रियते। ममता बनर्जी देशः पश्यति। योगी आदित्यनाथस्य विषये तस्य टिप्पणी आक्षेपार्हः अस्ति।

ग्रामीणविकासमन्त्री विजयलक्ष्मीगौतमः अवदत् यत् ममता बनर्जी अराजकतावादी वक्तव्यं दातुं अभ्यस्तः अस्ति। योगीराजे यूपी-देशे अराजकता-प्रसारितानां विरुद्धं कार्यवाही क्रियते । पश्चिमबङ्गलदेशे ये अराजकताप्रसारयन्ति तेभ्यः सर्वकारेण आश्रयः दीयते । बङ्गदेशे हिन्दु-सनातनी-पुत्र्याः, पुत्र्याः च संकटे सन्ति । अस्मिन् विषये सर्वकारः मौनम् एव तिष्ठति। ममता बनर्जी मतराजनीतिं कुर्वती अस्ति।

उल्लेखनीयं यत् सीएम योगी आदित्यनाथः बङ्गालस्य मुर्शिदाबादनगरे हिंसायाः विषये ममताबेनर्जी इत्यस्याः उपरि आक्रमणं कृत्वा दङ्गानां शान्तिराजदूता भवति इति उक्तवान् आसीत्। एतस्य वक्तव्यस्य अनन्तरं बुधवासरे एकस्मिन् कार्यक्रमे ममता बनर्जी सी.एम.योगीविरुद्धम् अशोभनीयाः टिप्पणी कृतवती। ममता योगीं बृहत्तमं भोगार्थी इति उक्तवती अस्ति। ममता इत्यस्य एतस्य वक्तव्यस्य अनन्तरं भारतीयजनतापक्षस्य उत्तरप्रदेशस्य च मन्त्रिणः तस्य घोरनिन्दां कुर्वन्ति।

हिन्दुस्थान समाचार / Dheeraj Maithani