Enter your Email Address to subscribe to our newsletters
-डिजिटलसेवासेतुः १४ सहस्राधिकेषु ग्रामपञ्चायतेषु प्रायः ३२१ नागरिककेन्द्रितसेवाः प्रदाति
गांधीनगरम् 16 अप्रैलमासः (हि.स.)। डिजिटलसेवासेतुः गुजरातसर्वकारस्य एकः उपक्रमः अस्ति यत् सम्पूर्णे राज्ये एकं सुदृढं ऑप्टिकल् फाइबर नेटवर्कम् इति स्थापयित्वा ग्रामीणस्तरस्य सर्वकारीयसेवाः प्रदातुं शक्नुवन्ति। सम्प्रति डिजिटलसेवासेतुपटले ३२१ प्रकाराः प्रमाणपत्राणि/सेवाः उपलभ्यन्ते, येषां लाभं विगत २ वर्षेषु ६१ लक्षाधिकैः जनाभिः प्राप्तम्। राज्यसर्वकारेण विमोचितासु सूचनासु एतत् उक्तम् अस्ति।
गुजरातसर्वकारस्य डिजिटलसेवासेतुपरिकल्पनायाः कारणात् राज्यस्य दूरस्थ-आन्तरिकग्रामेषु निवसन्तः जनाः अपि नागरिककेन्द्रितसेवाः ऑनलाइन-रूपेण प्राप्नुवन्ति |. राज्यस्य दूरस्थेषु आन्तरिकक्षेत्रेषु निवसन्तः जनाः सर्वकारीयसेवाप्राप्त्यर्थं कष्टस्य सामनां न कुर्वन्तु; एतत् सुनिश्चित्य अक्टोबर २०२० तमे वर्षे राज्यसर्वकारेण डिजिटलसेवासेतुपोर्टलस्य आरम्भः कृतः। अस्य पटलस्य माध्यमेन तहसील-जनपदस्तरीयसेवाकेन्द्रेषु उपलभ्यमानाः सेवाः ग्रामीणस्तरस्य सामान्यजनेभ्यः तेषां सुविधानुसारं तथा च ग्रामपञ्चायतात् एव नाममात्रशुल्केन प्रदातुं व्यवस्था कृता अस्ति। डिजिटलसेवासेतुः ग्रामीणक्षेत्रेषु नागरिकेभ्यः अधिकपारदर्शकतया, सरलतया, द्रुततरतया च सर्वकारीयसेवाः उपलभ्यन्ते; यत् अङ्कीयक्रान्तिं प्रति महत्त्वपूर्णं सोपानं करोति।
भारतसर्वकारेण भारतसर्वकारेण देशस्य सर्वासु ग्रामपञ्चायतेषु ब्रॉडबैण्डसंपर्कः प्रदातुं उद्देशेन कार्यान्विता अस्ति। गुजरातस्य सुशासनस्य प्रति नवीनप्रयासरूपेण राज्यविज्ञानप्रौद्योगिकीविभागेन भारतनेट् परियोजनायाः अन्तर्गतं ग्रामपञ्चायतानां फाइबरजालेन सह संयोजयित्वा डिजिटलसेवासेतुस्य नवीनदृष्टिकोणं स्वीकृतम् आसीत्। गुजरातसर्वकारस्य एकस्य आधिकारिकस्रोतस्य अनुसारं भारतनेट् परियोजनायाः अन्तर्गतं ऑप्टिकल फाइबर नेटवर्क् इत्यनेन राज्यस्य ८००० तः अधिकेभ्यः ग्रामेभ्यः १०० एमबीपीएस उच्चगति-अन्तर्जाल-सुविधा प्रदत्ता, यस्य कारणात् तहसील-जिल्ला-स्तरीय-सेवाकेन्द्रेषु उपलभ्यमानाः सेवाः ग्रामपञ्चायते एव नाममात्रशुल्केन प्रदत्ताः सन्ति अस्य अन्तर्गतं राशनपत्रम् प्रतिराराशनपत्रे नामयोजनं नाम निष्कासनं, परिष्कारः, आयप्रमाणपत्रम्, वरिष्ठनागरिकप्रमाणपत्रम्, जातिप्रमाणपत्रादयः सेवाः केवलम् 20 रुप्यकेषु शुल्कं दत्त्वा डिजिटलसेवासेतुमाध्यमेन एव ग्रामपंचायतकार्यालये उपलब्धः भवति।
उल्लेखनीयं यत् मुख्यमन्त्री भूपेन्द्रपटेलस्य नेतृत्वे भारतनेट् फेज-२ संजालस्य उपयोगेन डिजिटलसेवासेतुमञ्चेन प्रायः १.५७ कोटिग्रामीणनिवासिनः ३२१ सेवानां लाभः प्रदत्तः अस्ति। सद्यः गुजरातस्य ग्रामपञ्चायतानां कृते २० रुप्यकशुल्केन १४ प्रमाणपत्राणि निर्गन्तुं अधिकारः दत्तः अस्ति, एतेषु आयप्रमाणपत्रं, राशनकार्डे संशोधनम् इत्यादयः सन्ति, एतेन उपक्रमेण ग्रामीणक्षेत्रस्य नागरिकानां प्रमाणपत्राणि, दस्तावेजाः इत्यादीनि दैनन्दिनसेवानां कृते तहसीलं वा जिलाकार्यालयं गन्तुं आवश्यकता न भविष्यति तथा च तेषां समयस्य यात्राभाडायाः अपि रक्षणं भविष्यति। अस्य उपक्रमस्य अन्तर्गतम् राज्यस्य 248 उपजनपदानां 14112 ग्रामपंचायतानां समावेशः कृतमस्ति।
यदि डिजिटल सेवा सेतुः सफलतायाः आलेखान् पश्यामः तर्हि २०२३-२४ वर्षे कुलम् २७,१३,०७९ जनाः तथा २०२४-२५ वर्षे आहत्य ३४,९९,२६१ जनाः ग्रामपञ्चायतानां विविधसरकारीसेवानां लाभं गृहीतवन्तः। सम्प्रति डिजिटल सेवा सेतु पटले ३२१ प्रकाराः प्रमाणपत्राणि/सेवाः उपलभ्यन्ते । भूयस्; सामाजिकन्यायसशक्तिकरणविभागस्य (SJED) १८ प्रमाणपत्राणि वा सेवाः शीघ्रमेव प्रारम्भः भविष्यन्ति। डिजिटल सेवा सेतुस्य कार्यान्वयनस्य परिणामेण समयस्य, धनस्य, कागदस्य च बचतम् अभवत् तथा च ग्रामीण कम्प्यूटर उद्यमिनः माध्यमेन रोजगारस्य निर्माणं जातम्।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani