संशोधितं पीकेसी-ईआरसीपी परियोजनां वर्षद्वये सम्पन्नं कुर्वन्तु : मुख्यमन्त्री
जयपुरम्, 16 अप्रैलमासः (हि.स.)। मुख्यमन्त्री भजनलालशर्मा इत्यनेन उक्तं यत् संशोधिता पीकेसी-ईआरसीपी (रामजलसेतुलिङ्क्) परियोजना राज्यस्य महत्त्वाकांक्षी परियोजना अस्ति। एतेन माध्यमेन राज्यस्य १७ मण्डलेषु पेयजलस्य, सिञ्चनस्य च सह एतेषु जनपदे स्थापिताः उ
जल संसाधन विभाग की समीक्षा बैठक


जयपुरम्, 16 अप्रैलमासः (हि.स.)। मुख्यमन्त्री भजनलालशर्मा इत्यनेन उक्तं यत् संशोधिता पीकेसी-ईआरसीपी (रामजलसेतुलिङ्क्) परियोजना राज्यस्य महत्त्वाकांक्षी परियोजना अस्ति। एतेन माध्यमेन राज्यस्य १७ मण्डलेषु पेयजलस्य, सिञ्चनस्य च सह एतेषु जनपदे स्थापिताः उद्योगाः अपि स्वस्य आवश्यकतानुसारं जलं प्राप्तुं शक्नुवन्ति। आगामिवर्षद्वये एतस्याः परियोजनायाः समाप्तेः उद्देश्यं कृत्वा अभियानरूपेण कार्यं कर्तव्यमिति सः अवदत्। तदर्थं राज्यसर्वकारः मानवसंसाधनं, नियमस्य सरलीकरणं इत्यादः सर्वाः सहायताः सम्बन्धितविभागाय प्रदास्यति।

शर्मा बुधवासरे मुख्यमन्त्रीनिवासस्थाने जलसंसाधनविभागस्य, इन्दिरागान्धीनहरविभागस्य, सिंचितक्षेत्रविकासस्य जलोपयोगिताविभागस्य च समीक्षासभायाः अध्यक्षतां कुर्वन् आसीत्। सः निर्देशं दत्तवान् यत् अस्याः परियोजनायाः नियमितनिरीक्षणं सुनिश्चित्य प्रत्येकं १५ दिवसेषु मुख्यमन्त्रीकार्यालये प्रतिवेदनं प्रस्तूय भूमि-अधिग्रहणकार्यस्य समन्वयार्थं विशेषाधिकारिणः नियुक्ताः भवेयुः। मुख्यमन्त्री उक्तवान् यत् यमुनाजलसन्धेः प्रथमचरणस्य ताजेवाला हेडतः राज्यं जलं आनेतुं प्रवाहव्यवस्थायाः संयुक्तं डीपीआर-निर्माणस्य विषये सम्झौता कृता अस्ति। अस्मिन् क्रमे डीपीआर-कृते गठितस्य संयुक्तकार्यदलस्य प्रथमा सभा यमुनानगरे एप्रिल-मासस्य ७ दिनाङ्के अभवत् ।अधुना यमुनाजलसन्धेः डीपीआर-सम्बद्धस्य संयुक्तकार्यदलस्य द्वितीया सभा २० एप्रिल-दिनाङ्के पिलानी-नगरे भविष्यति सः अधिकारिभ्यः मानाचित्रस्य निर्माणं, संरेखणस्य प्रारूपं च सम्पन्नं कर्तुं निर्देशं दत्तवान् ।

संशोधितस्य पीकेसी ईआरसीपी परियोजनायाः प्रथमस्य, द्वितीयस्य, तृतीयस्य च संकुलस्य अन्तर्गतविवरणानां प्रगतेः च समीक्षां कुर्वन् मुख्यमन्त्री अवदत् यत् परियोजनायाः त्वरिततायै प्रथमचरणस्य ९६०० कोटिरूप्यकाणां कार्याणां कार्यादेशाः निर्गताः सन्ति। एतेषु संकुलेषु भूमि-अधिग्रहणपुरस्कार-वन-निष्कासन-आदि-निष्कासन-कार्यं शीघ्रं करणीयम् इति सः निर्देशं दत्तवान् । अस्य परियोजनायाः कृते पूर्वमेव प्राप्ते भूमिः कार्यं आरभ्यत इति सः सुझावम् अयच्छत् । तदतिरिक्तं भूमिसम्पादनेन प्रभावितानां जनानां पुनर्वासस्य सम्यक् व्यवस्थां कर्तुं निर्देशमपि दत्तवान् । इन्दिरागान्धी नहरविभागस्य समीक्षां कुर्वन् शर्मा अवदत् यत् इन्दिरागान्धी मुख्यनहरस्य बुर्जी इत्यत्र निर्मितानाम् चतुर्णां प्राकृतिक अवसादानां जलाशयेषु परिवर्तनस्य कार्यं शीघ्रमेव सम्पन्नं भवेत् येन चूरु, जैसलमेर, बीकानेर जनपदेषु पेयजलस्य उपलब्धता वर्धयितुं शक्यते। इन्दिरागान्धीनहरपरियोजनायाः लिफ्टनहरस्य समीक्षां कुर्वन् मुख्यमन्त्री उक्तवान् यत् स्प्रिंकलरसिञ्चनव्यवस्था विशेषतया विकसिता भवेत्। उल्लेखनीयं यत् महाराजा गंगासिंहेन १९२७ तमे वर्षे गंगानहरस्य आरम्भः कृतः आसीत् ।अधुना एव मुख्यमन्त्रिणा शिवपुर-मुख्यनिरीक्षणस्य समये २०२७ वर्षं शताब्दीवर्षरूपेण आयोजयितुं निर्णयः कृतः अस्ति

शर्मा इत्यनेन उक्तं यत् परवान प्रमुख बहुउद्देश्यसिञ्चनपरियोजनायाः भौतिकवित्तीयप्रगतेः समीक्षां कुर्वन् परियोजनायां बांधनिर्माणकार्यतः पाइपलाइनवितरणव्यवस्थायाः च जलाशयस्य पम्पहाउसस्य च कार्यपर्यन्तं कार्यस्य त्वरिततायै निर्देशाः दत्ताः। अपि च, धोलपुर-लिफ्ट-सिञ्चन-परियोजना, इसरदा-पेयजल-परियोजना च जून-मासे सम्पन्नं कर्तुं निर्देशान् दत्तवान् । कालितिर् लिफ्ट परियोजनायाः डिग्गी इत्यस्य निर्माणकार्यस्य नियमितरूपेण निरीक्षणं करणीयम्, शीघ्रमेव तस्य आरम्भः करणीयः। सः भू-अधिग्रहणेन प्रभावितानां जनानां सहानुभूतिपूर्णं पुनर्वासं, समुचितं क्षतिपूर्तिं च दातुं निर्देशं दत्तवान् । उच्चस्तरीयनहरपरियोजना, पिपालखुन्त उच्चस्तरीय नहरपरियोजना, साबरमतीबेसिनस्य अपवर्तनजलस्य, देवासतृतीयचतुर्थपरियोजनायाः समीक्षां कृतवान् । सभायां उक्तं यत् भू-अधिग्रहणप्रकरणेषु अपेक्षिता प्रगतिः आनयित्वा लम्बितप्रकरणानाम् निराकरणं क्रियते। अस्मिन् क्रमे १० प्रकरणेषु अधिग्रहणप्रक्रिया सम्पन्ना अस्ति तथा च शेषप्रकरणेषु अधिग्रहणप्रक्रिया अपि शीघ्रमेव सम्पन्नं भविष्यति। अस्मिन् अवसरे जलसंसाधनमंत्री सुरेशसिंहरावतः सहिताः सम्बन्धितविभागानां वरिष्ठ अधिकारिणः उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani