नेपालसर्वकारस्य आग्रहः शिक्षकैः अस्वीकृतः,15तमे दिवसे विरोधः प्रचलति
काठमाण्डू, 16 अप्रैलमासः (हि.स.)। नेपालस्य सर्वेषु निज-सर्वकारी-विद्यालयेषु शिक्षक-विरोधस्य बुधवासरे 15 तमः दिनं अस्ति । अद्यापि देशस्य सर्वेभ्यः शिक्षकाः काठमाण्डूनगरस्य वीथिषु गत्वा सर्वकारस्य विरोधं कुर्वन्ति। अध्यापकानाम् आग्रहान् दृष्ट्वा संसदस्
शिक्षकों का आंदोलन जारी


काठमाण्डू, 16 अप्रैलमासः (हि.स.)। नेपालस्य सर्वेषु निज-सर्वकारी-विद्यालयेषु शिक्षक-विरोधस्य बुधवासरे 15 तमः दिनं अस्ति । अद्यापि देशस्य सर्वेभ्यः शिक्षकाः काठमाण्डूनगरस्य वीथिषु गत्वा सर्वकारस्य विरोधं कुर्वन्ति। अध्यापकानाम् आग्रहान् दृष्ट्वा संसदस्य बजटसत्रं आह्वयितुं अपि सर्वकारेण निर्णयः कृतः, परन्तु तदपि शिक्षकसङ्घः केवलं आश्वासनमात्रेण स्वस्य विरोधस्य समाप्त्यर्थं सज्जः नास्ति। महासङ्घः देशस्य अन्येभ्यः शिक्षकेभ्यः अपि काठमाण्डौ आगन्तुम् आह्वानं कृतवान् अस्ति।

बुधवासरे प्रधानमन्त्रिनिवासस्थाने आयोजितायां मन्त्रिमण्डलस्य सत्रे शिक्षकानां विषयाणां समाधानार्थं शिक्षकसम्बद्धं विधेयकं प्रस्तुतुं 25 अप्रैलतः संसदसत्रम् आह्वातुं निर्णयः कृतः। तदनन्तरं शिक्षामन्त्री विद्याभट्टराई अपि विरोधकान् शिक्षकान् आन्दोलनस्य समाप्त्यर्थम् आग्रहं कृतवान्। शिक्षामन्त्री उक्तवान् यत् शिक्षकविरोधकारणात् 10 कक्षायाः बोर्डपरीक्षायाः उत्तरपत्राणां निरिक्षणं न क्रियते अतः 12 कक्षायाः बोर्डपरीक्षायाः अपि विलम्बः भवति। सः शिक्षावैधानिकसहिताः शिक्षकानाम् अभियाचनानां पूर्तये आश्वासनं दत्तवान्।

नेपालशिक्षकसङ्घस्य उपाध्यक्षा, सर्वकारेण सह वार्तालापं कर्तुं गठितसमितेः संयोजिका च नानुमैया पराजुली, महासङ्घस्य अन्ये च नेतारः सर्वकारस्य अभिप्रायस्य विषये अविश्वासं प्रकटितवन्तः। सः अवदत् यत् सर्वकाराद् मौखिकं आश्वासनं प्राप्तम् अस्ति। संसदसत्रे एतत् विधेयकं प्रस्तावितं भविष्यति इति प्रमाणं नास्ति। सः अवदत् यत् अद्यावधि एतत् विधेयकं केवलं संसदीयसमितेः समीपं प्राप्तम्, यत्र प्रत्येकस्मिन् बिन्दौ सहमतिः प्राप्तुं न्यूनातिन्यूनं एकमासः यावत् समयः भवितुं शक्नोति। पराजुली सर्वकाराय चेतवति स्म यत् ये शिक्षकाः गतपञ्चदशदिनात् विरोधं कुर्वन्ति ते रिक्तहस्तं न आगमिष्यन्ति इति।

हिन्दुस्थान समाचार / Dheeraj Maithani