Enter your Email Address to subscribe to our newsletters
बीकानेर, 16 अप्रैलमासः (हि.स.)। धींगा गवरः एकमात्रः उत्सवः अस्ति यः सर्वेषां वर्गानां महिलानां समानाधिकारप्रदानस्य प्रतीकं मन्यते । अयं उत्सवः विशेषतया स्त्रियः भक्त्या आनन्देन च आचर्यन्ते । चैत्रशुक्लपक्षस्य तृतीयातः वैशाखकृष्णपक्षस्य तृतीयापर्यन्तं केवलं 16 दिवसं यावत् महिलाः गवरमातरं पूजयन्ति।
अस्मिन् काले महिलाः प्रतिदिनं गवरमातरं पूजयन्ति, शिवपार्वत्तयोः मज्जनस्य, विहारस्य च कथाः शृण्वन्ति । मंगलवासरे अपि महिलाः पूजाकाले मृदङ्गस्य वादनेन पारम्परिकगङ्गौरगीतानि गायन्ति स्म । भित्तिस्थं गवरमातुः चित्रितं मूर्तिं यथाविधि पूजितम् आसीत् ।
गायत्रीमन्दिरस्य समीपे स्थितस्य बालीगवरस्य अनन्तरं विवाहिताः महिलाः 14 दिवसान् यावत् अखण्डवैवाहिकानन्दस्य कामनायां धींगा गवरस्य पूजां कृतवत्यः । अस्मिन् काले प्रतिदिनं विभिन्नप्रकारस्य व्यञ्जनानां निर्माणं कृत्वा धींगा गवरमात्रे अर्पितं भवति स्म । वैशाखमासस्य तीज-चौथ-पर्यन्तं एषा पूजा प्रचलति, तदनन्तरं धींगा-गवर-माता विदां भवति इति महिलाः अवदन् ।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani