चतुर्दशदिवसपर्यन्तम् अखण्डसौभाग्यस्य कामनायै धींगागवरस्य पूजनम्
बीकानेर, 16 अप्रैलमासः (हि.स.)। धींगा गवरः एकमात्रः उत्सवः अस्ति यः सर्वेषां वर्गानां महिलानां समानाधिकारप्रदानस्य प्रतीकं मन्यते । अयं उत्सवः विशेषतया स्त्रियः भक्त्या आनन्देन च आचर्यन्ते । चैत्रशुक्लपक्षस्य तृतीयातः वैशाखकृष्णपक्षस्य तृतीयापर्यन्तं
चाैदह दिनाें तक अखंड सुहाग की कामना के लिए धींगा गवर का पूजन


बीकानेर, 16 अप्रैलमासः (हि.स.)। धींगा गवरः एकमात्रः उत्सवः अस्ति यः सर्वेषां वर्गानां महिलानां समानाधिकारप्रदानस्य प्रतीकं मन्यते । अयं उत्सवः विशेषतया स्त्रियः भक्त्या आनन्देन च आचर्यन्ते । चैत्रशुक्लपक्षस्य तृतीयातः वैशाखकृष्णपक्षस्य तृतीयापर्यन्तं केवलं 16 दिवसं यावत् महिलाः गवरमातरं पूजयन्ति।

अस्मिन् काले महिलाः प्रतिदिनं गवरमातरं पूजयन्ति, शिवपार्वत्तयोः मज्जनस्य, विहारस्य च कथाः शृण्वन्ति । मंगलवासरे अपि महिलाः पूजाकाले मृदङ्गस्य वादनेन पारम्परिकगङ्गौरगीतानि गायन्ति स्म । भित्तिस्थं गवरमातुः चित्रितं मूर्तिं यथाविधि पूजितम् आसीत् ।

गायत्रीमन्दिरस्य समीपे स्थितस्य बालीगवरस्य अनन्तरं विवाहिताः महिलाः 14 दिवसान् यावत् अखण्डवैवाहिकानन्दस्य कामनायां धींगा गवरस्य पूजां कृतवत्यः । अस्मिन् काले प्रतिदिनं विभिन्नप्रकारस्य व्यञ्जनानां निर्माणं कृत्वा धींगा गवरमात्रे अर्पितं भवति स्म । वैशाखमासस्य तीज-चौथ-पर्यन्तं एषा पूजा प्रचलति, तदनन्तरं धींगा-गवर-माता विदां भवति इति महिलाः अवदन् ।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani