हिसार-नगरे वृद्धवैरस्य कारणेन खड्गेन छित्त्वा एकः युवकः मारितः
आरक्षकस्थानं प्राप्य अन्वेषणं कृत्वा शवं चिकित्सालयं नीतवान् हिसारम्, 17 अप्रैलमासः (हि.स.)। नगरस्य पुरातनशाकविपण्यस्य सेतुसमीपे रात्रौ विलम्बेन एकः युवकः निर्ममतया हतः। वधस्य कारणं पुरातनप्रतिद्वन्द्वः इति कथ्यते । सूचनां प्राप्य आरक्षकैः स्थलं प्र
मौके पर पहुंची पुलिस जानकारी लेते हुए।


मौके पर पहुंची पुलिस टीम, अस्पताल की एंबुलेंस।


आरक्षकस्थानं प्राप्य अन्वेषणं कृत्वा शवं चिकित्सालयं नीतवान्

हिसारम्, 17 अप्रैलमासः (हि.स.)। नगरस्य पुरातनशाकविपण्यस्य सेतुसमीपे रात्रौ विलम्बेन एकः युवकः निर्ममतया हतः। वधस्य कारणं पुरातनप्रतिद्वन्द्वः इति कथ्यते । सूचनां प्राप्य आरक्षकैः स्थलं प्राप्य अन्वेषणम् आरब्धं, शवं शवपश्चात् सिविल-चिकित्सालये नीतम्।

हत्यायाः अभियुक्तस्य विषये केचन सुरागः प्राप्तुं समीपस्थानां सीसीटीवी-चित्रग्राहकाणां दृश्यानाम् अन्वेषणम् आरक्षकैः क्रियते। मृतयुवकस्य मेहतानगरनिवासी आकाश उर्फ ​​बच्ची इति ज्ञातम्। सः मूलतः बिहारस्य आसीत्, मेहतानगरे मातुः सह भाटकगृहे निवसति स्म । आकाशः शाकविक्रेता इति कार्यं करोति स्म । प्रत्यक्षदर्शिनां मते बुधवासरे प्रातः १:३० वादनस्य समीपे आकाश उर्फ ​​बच्ची स्वस्य एकेन मित्रेण सह मोटरसाइकिलयानेन आगच्छति स्म। कथ्यते यत् अन्ये ७-८ युवानः अपि त्रिचतुः मोटरसाइकिलैः तस्य अनुसरणं कुर्वन्ति स्म । द्विचक्रिकायाः ​​सवाराः पुरातनशाकविपणीम् -ओवरसेतु-समीपे उभौ युवकौ अवरुद्धवन्तः । द्विचक्रिकाः आकाशं यष्टिभिः आक्रमितवन्तः, येन सः पतितः । एतस्मिन्नन्तरे तस्य सहचरः भयात् ततः पलायितवान् ।

प्रत्यक्षदर्शिनां मते आक्रमणकारिणः प्रथमं आकाशस्य उपरि यष्टिभिः आक्रमणं कृतवन्तः । तदनन्तरं ते तं खड्गैः खण्डितवन्तः। आक्रमणकारिणः अपि गोलीकाण्डं कृतवन्तः इति सूचना अपि आगच्छति। यावत् श्वसति स्म तावत् आक्रमणकारिणः तस्य युवकस्य उपरि आक्रमणं कुर्वन्ति स्म । तदनन्तरं आक्रमणकारिणः तस्मात् स्थानात् पलायिताः । एतस्मिन् समये एकः ज़ोमाटोआरूढः ततः पिज्जा-आदेशं वितरितुम् ऑटो मार्केट्-नगरं गच्छति स्म । सः एकस्य युवकस्य शरीरं मार्गे मध्ये शयितं रक्तसिक्तं दृष्टवान् । सः तत्क्षणमेव स्वस्य द्विचक्रिकाम् अवरुद्ध्य आरक्षकं प्रति विषयं निवेदितवान्। सूचनां प्राप्य एचटीएम-आरक्षक-प्रभारी आरक्षक-बलेन सह स्थानं प्राप्य अन्वेषणम् आरब्धवान् । पुरातनप्रतिद्वन्द्वस्य कारणेन युवकस्य हत्या अभवत् इति चर्चा वर्तते। अस्मिन् विषये आरक्षकैः केचन महत्त्वपूर्णाः साक्ष्याः प्राप्ताः इति अपि प्रकाशः प्राप्तः।

हिन्दुस्थान समाचार / Dheeraj Maithani