भारतमालाराजमार्गे तीव्रगतिमद् वाहनं दमितवत् ऊष्ट्रसमूहं , नव मृताः
जोधपुरम्, 18 अप्रैलमासः(हि.स.)।फलोदी-प्रदेशे गुरुवासरे रात्रौ अतीव दुःखजनके मार्गदुर्घटनायाम् नव ऊष्ट्राणां मृत्युर्घटिता, द्वौ च ऊष्ट्रौ गम्भीररूपेण आहतौ। एषा दुर्घटना भारतमाला-राजमार्गे (गुजरात-पञ्जाबमार्गे) भोजासर-प्रदेशस्य लक्ष्मणनगर-नामा टोल्-प्
भारतमाला हाईवे पर तेज रफ्तार वाहन ने रौंदा ऊंटों का काफिला


जोधपुरम्, 18 अप्रैलमासः(हि.स.)।फलोदी-प्रदेशे गुरुवासरे रात्रौ अतीव दुःखजनके मार्गदुर्घटनायाम् नव ऊष्ट्राणां मृत्युर्घटिता, द्वौ च ऊष्ट्रौ गम्भीररूपेण आहतौ। एषा दुर्घटना भारतमाला-राजमार्गे (गुजरात-पञ्जाबमार्गे) भोजासर-प्रदेशस्य लक्ष्मणनगर-नामा टोल्-प्लाज़ायाः समीपे अभवत्, यत्र एकं तीव्रवेगयुक्तम् अज्ञातवाहनं ऊष्ट्राणां काफिलम् अतिक्रम्य गतवत्।

भोजासर-थानाक्षिकः अशोककुमार-विष्णोई इत्यनेन सूचितम् यत् रात्रौ मार्गं पर्यगच्छतां ऊष्ट्राणां झुण्डं तेन तीव्रवेगयुक्तेन वाहनद्वारा आहतम्। शुक्रवासरस्य प्रातःकाले स्थानीयैः जनैः मार्गे सन्न्यासितानाम् ऊष्ट्राणां मृतदेहान् दृष्ट्वा, पुलिस्-प्रशासनयोः सूचना दत्ता।

एतस्मात् घटनातः क्रुद्धाः ग्रामवासिनः राजमार्गे अवरोधं कृत्वा, प्रदर्शनं कुर्वन्तः, प्रशासनं प्रति रक्षासम्बद्धान् उपायान् याचितवन्तः। प्रदर्शनकर्तारः उक्तवन्तः यत् भारतमाला-परियोजनायाः आरम्भानन्तरं अनेन मार्गे वाहनानां गतिरेव असंयताभवत्। ते मार्गे पशुचेतावनी-संकेतकानां स्थापने, रात्रौ च निग्रहयात्रायाः वृद्धिं याचितवन्तः।

सूचनायाः प्राप्त्यनन्तरं प्रातः नववादने पुलिस् प्रशासनपदाधिकारीणश्च घटनास्थले आगतवन्तः। पशुवैद्यकपदातीनां दलं समाहूय, आहतानां ऊष्ट्राणां चिकित्सा आरब्धा।

थानाधिकारी अशोककुमारः जनानां समझापनं कृत्वा अवरोधं निरास्य यातायातं पुनः सुचारुरूपेण स्थापितवान्। पुलिस् विभागेन अपराधस्य परीक्षणं क्रियते।

---------------

हिन्दुस्थान समाचार