Enter your Email Address to subscribe to our newsletters
जयपुरम्, 18 अप्रैलमासः (हि.स.)। वक्फसंशोधनविधेयकं २०२५ निर्धनमुसलमानानां विषये वर्णयन् भाजपाप्रदेशाध्यक्षः मदनराठौरः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी निर्धनमुस्लिमभ्रातृभगिनीनां हितं मनसि कृत्वा एतत् विधेयकं सज्जीकृतवान्। अस्य विधेयकस्य विषये सूचनायाः अभावात् केचन जनाः मुस्लिमसमुदायस्य जनान् भ्रामयन्ति, परन्तु यदा वक्फसम्पत्त्याः उपयोगः निर्धनमुसलमानानां शिक्षायाः, चिकित्सायाः, उत्थानस्य च कृते भविष्यति तदा मुस्लिमसमुदायः अवगमिष्यति यत् एतत् अस्माकं हिताय अस्ति।
राठोडः पुनः स्पष्टीकरोति यत् सर्वकारः वक्फसम्पत्त्याः एकं इञ्चमपि न ग्रहीष्यति। सर्वकारः वक्फ-सम्पत्तयः बलिष्ठानां चंगुलात् मुक्तं करिष्यति, ताभ्यां सम्पत्तिभ्यः प्राप्तं आयं मुस्लिम-समुदायस्य निर्धनजनानाम् कृते उपयुज्यते।
भाजपा प्रदेशाध्यक्ष मदनराठौरः इत्यनेन उक्तं यत् वक्फस्य सम्पत्तिः मांसपेशीनां कृते अधिगृहिता अस्ति। काङ्ग्रेस-राष्ट्रीय-अध्यक्षः खर्गे जी अपि ५ एकर् वक्फ-भूमिं अधिगृहितवान् आसीत् यत् सः अधुना प्रत्यागच्छति, सः अद्यापि तत् न प्रत्यागच्छत्, अधुना सः वक्फ-भूमिं प्रत्यागन्तुं प्रस्तावम् अयच्छत्। न केवलं खर्गे, अनेके काङ्ग्रेस-नेतारः वक्फ-सम्पत्त्याः ग्रहणं कृत्वा तस्य दुरुपयोगं कुर्वन्ति, अपितु प्रधानमन्त्री मोदी इदानीं वक्फ-सम्पत्तौ अवैध-अतिक्रमणानि रिक्तं कृत्वा तस्मात् प्राप्तं आयं निर्धन-मुस्लिम-समुदायस्य कृते उपयुज्यते |.
भाजपा-प्रदेशाध्यक्षः मदनराठौरः अवदत् यत् २००६ तमे वर्षे वक्फ्-संस्थायाः प्रायः ६ लक्ष-एकर्-भूमिः आसीत्, येन वार्षिकं १६३ कोटिरूप्यकाणाम् आयः भवति स्म, २०२४ तमे वर्षे वक्फ्-संस्थायाः ३७ लक्ष-एकर्-अधिकभूमिः आसीत्, परन्तु आयस्य वृद्धिः केवलं ३ कोटिरूप्यकाणि एव अभवत् कथं एतत् सम्भवति ? काङ्ग्रेस-सर्वकारस्य कार्यकाले निर्मितस्य सचार-समित्याः प्रतिवेदनानुसारं 1000 रुप्यकाणाम् आयः भवितुम् अर्हति स्म । ६ लक्ष एकडभूमितः प्रतिवर्षं १२,००० कोटिरूप्यकाणि, परन्तु दर्शितं आयं केवलं 12,000 कोटिरूप्यकाणि एव आसीत् । १६३ कोटिः । प्रतिवर्षं ११८३७ कोटिरूप्यकाणि खादितानि। न केवलम्, अधुना तेषां भूमिः ३७ लक्षं ९४ सहस्रं एकरं यावत् वर्धिता अस्ति, यस्मात् आयः १०० लक्षकोटिरूप्यकाणां परिधिः भवितुम् अर्हति स्म, यदा तु आयः १६३ कोटिः आसीत् वक्फसंशोधनविधेयकस्य अन्तर्गतं स्वसम्पत्त्याः पञ्जीकरणं कृत्वा तस्य वास्तविकआयस्य लाभं निर्धनमुस्लिमजनाः भविष्यन्ति।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani