Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 18 अप्रैलमासः (हि.स.)।वैश्विक अर्थव्यवस्था सम्बन्धिनी अपसरणस्य आशङ्का च अमेरिकादेश-चीनदेशयोः मध्ये चलमानः शुल्कयुद्धसंबन्धी संघर्षः च कारणे कृत्वा देशीयस्य सुवर्णविपण्यां सततं तूफानवत् वर्धनं दृश्यते।
चतुर्विंशतिः कॅरट्-गुणयुक्तं सुवर्णम् अद्य प्रथमवारं सप्तनवतिसहस्रं रूप्यकाणां स्तरं अतिक्रम्य व्यवहृतं जातम्। एवं द्वाविंशतिः कॅरट्-गुणयुक्तं सुवर्णं अपि अद्य प्रथमवारं एकोननवतिसहस्रं रूप्यकाणाम् उपरि प्राप्नोत्।
यद्यपि अद्य सुवर्णविपण्यां रूप्यकधातोः मूल्यम् अल्पं न्यूनम् अभवत्। अद्य प्राप्तस्य वर्धनस्य कारणेन सुवर्णस्य मूल्यं १० ग्रामाय १२९० रूप्यकात् आरभ्य १४०० रूप्यकपर्यन्तं वृद्धिं प्राप्नोत्। एतेन मूल्यवृद्ध्या देशस्य बहुषु प्रमुखेषु सुवर्णविपण्येषु चतुर्विंशतिः कॅरट्-गुणयुक्तं सुवर्णं ९७,५८० रूप्यकात् आरभ्य ९७,७३० रूप्यकपर्यन्तं १० ग्रामाय विक्रयमाना वर्तते। एवं द्वाविंशतिः कॅरट्-गुणयुक्तं सुवर्णं ८९,४५० रूप्यकात् आरभ्य ८९,६०० रूप्यकपर्यन्तं विक्रयमाना दृश्यते। दिल्ली-नगरे चतुर्विंशतिः कॅरट्-सुवर्णं ९७,७३० रूप्यकानां मूल्ये १० ग्रामाय विक्रयमाना अस्ति। द्वाविंशतिः कॅरट्-सुवर्णस्य मूल्यं ८९,६०० रूप्यकाणि प्रति १० ग्रामाय अस्ति।
मुम्बई-नगरे २४ कॅरट्-सुवर्णं ९७,५८० रूप्यकाणां, २२ कॅरट्-सुवर्णं ८९,४५० रूप्यकाणां स्तरम् प्राप्तम्।
अहम्मदाबादे २४ कॅरट्-सुवर्णं ९७,६३० रूप्यकाणां, २२ कॅरट्-सुवर्णं ८९,५०० रूप्यकाणां मूल्ये विक्रयमाना दृश्यते।
चेन्नै-नगरे अपि २४ कॅरट्-सुवर्णं ९७,५८० रूप्यकाणि, २२ कॅरट्-सुवर्णं ८९,४५० रूप्यकाणि प्रति १० ग्रामाय उपलब्धम्।
कोलकाता-नगरे २४ कॅरट्-सुवर्णं ९७,५८० रूप्यकाणि, २२ कॅरट्-सुवर्णं ८९,४५० रूप्यकाणि स्तरं प्राप्तम्।
लखनऊ-नगरे २४ कॅरट्-सुवर्णं ९७,७३० रूप्यकाणि, २२ कॅरट्-सुवर्णं ८९,६०० रूप्यकाणि प्रति १० ग्रामाय विक्रयमाना वर्तते।
पटना-नगरे २४ कॅरट्-सुवर्णस्य मूल्यं ९७,६३० रूप्यकाणि, २२ कॅरट्-सुवर्णस्य मूल्यं ८९,५०० रूप्यकाणि अस्ति। जयपुरे २४ कॅरट्-सुवर्णं ९७,७३० रूप्यकाणि, २२ कॅरट्-सुवर्णं ८९,६०० रूप्यकाणि विक्रयमाना दृश्यते।
अन्येषां राज्येषु यथा कर्णाटक, तेलङ्गाण, ओडिशा-राज्येषु अपि अद्य सुवर्णस्य मूल्ये तीव्रं वर्धनं प्राप्तम्।
बेंगळुरु, हैदराबाद, भुवनेश्वर-नगरेषु २४ कॅरट्-सुवर्णं ९७,५८० रूप्यकाणां मूल्ये विक्रयमाना वर्तते, द्वाविंशतिः कॅरट्-सुवर्णं ८९,४५० रूप्यकाणां मूल्ये दृश्यते।रूप्यकधातुः विषये अद्य दिल्ली-सुवर्णविपण्यां ९९,९०० रूप्यकाणि प्रति किलोग्रामस्तरं प्राप्नोत्।
---------------
हिन्दुस्थान समाचार