Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 18 अप्रैलमासः (हि.स.)।घरेलस्य अंशविपण्याम् आगामिषु कतिपयेषु दिवसेषु एकविंशतिसंस्थानां निवेश-निरोधकालः समाप्तिं प्राप्स्यति।
एतेषु संस्थासु हुंडई मोटर्स् इण्डिया, डॉ. अग्रवाल्स् हेल्थ् केयर्, स्विगी इत्यादयः महत्यः संस्थाः सन्ति। एतेषां निवेश-निरोधकालस्य समाप्तेः अनन्तरं एतेषां संस्थानां एंकर्-निवेशकानां समीपे यः लगभग् २.३६ लक्ष्-कोटि रूप्यकाणां मूल्ययुक्तः अंशसमूहः अस्ति, सः अंशविपण्यां व्यापाराय सुलभः भविष्यति। अस्य कारणेन विपण्यां महती हलचली दृश्यते इति सम्भाव्यते।
नुवामा अल्टरनेटिव् एण्ड क्वाण्टिटेटिव् रिसर्च् इति अनुसन्धातृ-संस्थायाः प्रतिवेदनानुसारम् — हुंडई मोटर्स् इण्डिया, डॉ. अग्रवाल्स् हेल्थ् केयर्, स्विगी च विना अन्याः अपि संस्थाः यथा — स्टैलियन् इण्डिया फ्लोरोकेमिकल्स्, हरिओम् पाइप्, होनासा कन्ज़्यूमर् (मामाअर्थ्), वारी एनर्जीज्, सैगिलिटी इण्डिया, एसीएमई सोलर् होल्डिंग्स्, एएसके ऑटोमोटिव्, ईएसएएफ् स्मॉल् फाइनेंस् बैंक्, रेनबो चिल्ड्रेन्स् मेडिकेयर्, सेलो वर्ल्ड्, डेंटा वाटर् एण्ड इन्फ्रा, अजैक्स् इंजीनियरिंग्, डिफ्यूज़न इंजीनियर्स्, निवा बूपा हेल्थ् इन्शुरन्स्, गोदावरी बायो रिफाइनेरीज़्, दीपक बिल्डर्स् एण्ड इंजीनियर्स्, एफकॉन्स् इन्फ्रास्ट्रक्चर्, ब्लू जेट् हेल्थ् — एतेषां सर्वेषां एंकर् निवेशकानां निवेश-निरोधकालः शीघ्रमेव समाप्तिं गमिष्यति।
यदा कापि संस्था आरम्भे प्रथमिक अंशप्रदर्शनं करोति तदा कतिपयः महत्त्वपूर्णाः संस्थागत-निवेशकाः एंकर् निवेशकाः रूपेण सम्मिल्यन्ते। तेषां निवेशकानां कृते विशेषकालपर्यन्तं स्वगृहीतानां अंशानां विक्रयः निषिद्धः भवति। एषः कालः एव निवेश-निरोधकालः इति कथ्यते।
एतस्य कालस्य समाप्तेः अनन्तरं एंकर् निवेशकाः मुक्तमार्गे अंशानां विक्रयं कर्तुं समर्थाः भवन्ति। सामान्यतः एषः लॉक्-इन् कालः ३ मासानां अथवा ६ मासानां भवति।
हुंडई मोटर्स् इण्डिया इत्यस्य संस्था गतवर्षस्य अक्तूबर्-मासे इतिहासस्यान्तर्गतं सर्वातिशयम् आई.पी.ओ. आरब्धवती। अस्याः संस्थायाः ५०.७८ कोटि अंशाः, यः अनुमानतः ८१,८२१.६५ कोटि रूप्यक-मूल्ययुक्तः अस्ति, तस्य ६ मासानां निवेश-निरोधकालः अद्य समाप्तिं प्राप्स्यति।
एवमेव डेंटा वाटर् एण्ड इन्फ्रा, डॉ. अग्रवाल्स् हेल्थ् केयर्, स्टैलियन् इण्डिया फ्लोरोकेमिकल्स्, अजैक्स् इंजीनियरिंग् इत्यादीनां संस्थानां निवेशकानां ३ मासपर्यन्तः निवेश-निरोधकालः अपि समाप्तः भविष्यति।
हिन्दुस्थान समाचार