पूर्व गृह मंत्री ननकी रामः क्षतिपूर्तिवितरणे कृते भ्रष्टाचारे अंगारचौर्यप्रकरणे च केंद्रीयसंस्थाभिः अन्वेषणं याचितवान्
कोरबा, 18 अप्रैलमासः (हि.स.)।छत्तीसगढराज्ये कोरबाजिलायाः रलियामलगावग्रामयोः भूमि-अधिग्रहण-विवादः, मुआवज-घोटालः, कोयलाचौर्यं च — विस्तृतं संस्कृतानुवादः छत्तीसगढराज्यस्य कोरबाजिलस्थिते दीपका-गेवराखनिषु स्थितः भारतीयकोयलारक्षणसंस्थानस्य खनिः राष्ट्रस
पूर्व गृह मंत्री ननकी राम कंवर कोयला मंत्री श्री रेड्डी के साथ शिकायत करते नजर आए


कोरबा, 18 अप्रैलमासः (हि.स.)।छत्तीसगढराज्ये कोरबाजिलायाः रलियामलगावग्रामयोः भूमि-अधिग्रहण-विवादः, मुआवज-घोटालः, कोयलाचौर्यं च — विस्तृतं संस्कृतानुवादः

छत्तीसगढराज्यस्य कोरबाजिलस्थिते दीपका-गेवराखनिषु स्थितः भारतीयकोयलारक्षणसंस्थानस्य खनिः राष्ट्रस्य द्वितीयं सविशालं कोयलाखनिरूपेण परिचितः अस्ति। अस्य खनिनः विस्ताराय ग्राम-रलिया-मलगावयोः भूमेः अधिग्रहणं प्रचलति। अत्र संस्थायाः महाप्रबन्धकः मोहंती, उपखण्डाधिकारी , तस्य तत्कालेन पूर्ववर्ती अधिकारी, लिपिकः मनोजगोबिल्, जिलामुख्यालये स्थिते वरिष्ठाधिकारिणः, रलियाग्रामस्य हल्कापटवारी प्रधानः च अन्यैश्च अधिकारिभिः सह मिलित्वा मुआवज-वितरणे महत्तमं भ्रष्टाचारं कृत्वा भारतसर्वकारस्य आर्थिकहानिः कृतः इति आरोपः प्रकटितः अस्ति।

एतस्मिन्सन्दर्भे छत्तीसगढराज्यस्य पूर्वगृह मन्त्री ननकीरामकंवरः केन्द्रीयकोयलामन्त्रिणं जी.किशनरेड्डी इत्यस्मै लिखित्वा प्रार्थनां कृतवान् यत्— कोरबाजिलस्य रलिया-मलगावग्रामयोः अधिगृहीतभूमौ मुआवज-वितरणसमये जातः भ्रष्टाचारः च, गेवरादिपक-कुसमुंडाखनिषु च कोयलाचौर्यं च — एतेषां विषयेषु केन्द्रीयस्तरेण सी.बी.आई. तथा ई.डी. इत्येताभ्यां जाँचसंस्थाभ्यां गम्भीरं परीक्षणं क्रियेत, अपराधिनां सम्पत्तेः जब्तीकरणं च यथाशक्ति सुसम्पन्नं कार्यं भवेत्। एषा जाँच राज्यसर्वकारेण न, किन्तु केन्द्रसर्वकारस्य विशिष्टसंस्थाभ्यां एव करणीया इत्यपि ते निर्दिष्टवन्तः।

श्रीकंवरः एवमपि निश्चिततया अवदत् यत्— सः अयं समस्तं परीक्षणप्रक्रमं समुचितरूपेण सहयोगं करिष्यति। अस्य भ्रष्टाचारस्य परिणामरूपेण केन्द्रसर्वकारस्य वित्तनुक्सानं महत्तरं जातम्। यदि ग्राम-रलिया-मलगावयोः सर्वेक्षणपुस्तिका (एम्.बी.रिपोर्ट्), मुआवज-वितरणसूचिः च परीक्ष्यते तर्हि स्पष्टं भेदं द्रष्टुं शक्यते।

प्रश्नः एषः अस्ति— भूम्यधिग्रहणे यत्र यत्र क्रियते, तत्र तत्र श्यामुजायसवालस्य भूमिः कथं दृश्यते? एवं मनोजगोबिलबाबु नामकस्य लिपिकस्य ग्रामे गृहः नास्ति, तथापि तस्य कृते झूठं मुआवजं निर्मितम्। तस्य भ्रातॄणां अन्यपरिजनेषु च अपि नामतः मुआवजं विधातम्। देवगांवग्रामे अपि शासकीयभूमेः अवैधं पञ्जीकरणं कृतम्। कटघोरानगरे अपि नजूलभूमौ मनोजगोबिलेन स्वबान्धवानां नामानि प्रयुज्य अवैधं पट्टानिर्माणं कृतम्। नजूलभूमेः पञ्जीकरणं कलेक्टरानुमत्याः विना संभवः नास्ति, तथापि तस्य कृतेन प्रमाणं अस्ति।

वर्तमान उपखण्डाधिकारिणः बहुषु प्रसङ्गेषु उक्तवान् यत्— सः किमपि अपकृत्यं न कृतवान्, सः भूमिस्थापितानां हिताय एव कर्म कुर्वन् अस्ति, आरोपाः निराधाराः च। श्यामुजायसवालः अपि स्वमात्मानं सर्वात् पृथक् निर्दिश्य कथितवान् यत्— सः कोऽपि असत्यक्षतिपूर्तिं न प्राप्तवान्।

किन्तु ग्रामिणैः स्पष्टतया अभिप्रायः प्रकटितः यत्— रलियाग्रामे लघुगृहाणि महान्ति दर्श्यन्ते स्म, मलगावग्रामे कृषकाणां मुआवजं न्यूनीकृतम्, झूठानां व्यक्तीनां नामतः मुआवजवितरणं च कृतम्। कोऽपि अधिकारी रायपुरजिलायां अपि स्वबान्धवानां नामतः मूल्यवतीं भूमिं क्रीतवान् इति सूचना प्राप्ता।

एस्.ई.सी.एल्.अधिकारिभिः सह मिलीत्वा गेवरादिपक-कुसमुंडा-सरईपाल्याः मुख्यद्वारात् दलालैः, ट्रांस्पोर्टरैश्च कोयलाचौर्यं क्रियते स्म, यत् उत्तरप्रदेशे प्रेष्यते स्म। यदा जाँचं क्रियते, तर्हि कोयलाचौर्ये मुआवजघोटले च मिलित्वा सहस्रकोटीनां आर्थिकघोटलस्य प्रमाणीकरणं संभवम्।

पूर्वगृह-मन्त्री ननकीरामकंवरः ऋचासिंह-नाम्नीं तत्कालीनां एस्.डी.एम्-कटघोरायाः विरुद्धं कोयलाचौर्य-मुआवजघोटलसंबन्धिन्याः शिकायतं छत्तीसगढसर्वकारे समर्पितवान्। छत्तीसगढसर्वकारेण 12 मार्च 2024 दिनाङ्के कोंडागांवजिलं प्रति तस्याः स्थानान्तरणं कृतम्, तथापि 15 मार्चे भारमुक्त्यादेशे अपि, सा रिलीव न कृता अभवत्। गंभीरः आरोपः अस्ति यत्— सा कोरबाजिलामुख्यालये स्थाप्य भ्रष्टाचारं कर्तुं प्रयुक्ता। पूर्वे सा तहसीलदाररूपेण भूमिके विषयकघोटले अपराधिना अभवत्, तस्य विरुद्धं अनुसन्धानं अपि प्रचलति स्म। अयं सम्पूर्णः विषयः अतिगम्भीरः अस्ति। कोयलाचौर्यं, मुआवजवितरणे भ्रष्टाचारः, सत्यं पञ्जीकरणम्, भूमिधनस्य अवैधक्रीडाः च एतेषां परीक्षणं केवलं केन्द्रीयस्तरेण एव करणीयम्। ननकीरामकंवरस्य अनुरोधः, तथाऽपि तस्मिन्अन्वेषणे सहयोगप्रतिज्ञा, — राष्ट्रहिताय अत्यावश्यकम् अस्ति।

हिन्दुस्थान समाचार