Enter your Email Address to subscribe to our newsletters
जयपुरम् , 18 अप्रैलमासः (हि.स.)। अमेरिकी उपराष्ट्रपतिः जेम्स् डेविड् इत्यस्य पाटलनगरे भव्यं स्वागतं भविष्यति। जयपुरे विदेशीयानाम् अतिथीनां मुक्तबाहुना स्वागतं भविष्यति, तेषां वास्तुकला, धार्मिकपर्यटनस्य, अस्माकं धरोहरस्य च निरीक्षणार्थं जयपुरं नेष्यते। राठौरः अवदत् यत् अमेरिकी उपराष्ट्रपतिः जेम्स् डेविड् इत्यस्य एषा यात्रा राजस्थानस्य भारतस्य च कृते व्यापारिकदृष्ट्या रणनीतिकदृष्ट्या च विशेषलाभान् प्रदास्यति।
भाजपाप्रदेशाध्यक्षः मदनराठौरः अवदत् यत् राजस्थानस्य विश्वस्य च प्रत्येकस्मिन् क्षेत्रे जयपुरस्य विशेषं स्थानं वर्तते। पर्यटनक्षेत्रं वा अस्माकं वास्तुकलानां प्रदर्शनस्य विषयः वा, राजधानी जयपुरं गच्छन् प्रत्येकः पर्यटकः प्रसन्नः पुनः गच्छति। एतादृशे परिस्थितौ अमेरिकन-उपराष्ट्रपतिः जेम्स् डेविड्, तस्य पत्नी उशा चिलुकुरी च अस्माकं सर्वेषां कृते गौरवस्य विषयः अस्ति । एषा यात्रा अमेरिका-देशेन सह अस्माकं सम्बन्धान् अधिकं सौहार्दपूर्णं करिष्यति | शुल्कप्रश्ने राठोडः अवदत् यत् भारतं प्रगतिशीलदेशः अस्ति, अद्य वयं निर्यातस्य स्थितिं प्राप्नुमः। अद्यतनसन्दर्भे च अमेरिकादेशस्य अपि तस्य आवश्यकता वर्तते। एतादृशे परिस्थितौ अस्माकं प्रयासः भविष्यति यत् शुल्कनीतेः विषये परस्परसहमतेन चर्चा करणीयम्।
भाजपा प्रदेशाध्यक्षः मदनराठौरः इत्यनेन उक्तं यत् विदेशीयाः अतिथिभ्यः जंतरमन्तरः, हवामहलः, आमेरदुर्गः, अस्माकं धार्मिकस्थलानि, अस्माकं पुरातत्त्वकला, अस्माकं भोजनम् इत्यादीनि अनेकविषयेषु परिचयः करणीयः इति अस्माकं प्रयासः अस्ति। अस्माकं सर्वकारः अस्मिन् दिशि प्रत्येकं संभावनां विचार्य कार्ययोजनां कुर्वन् अस्ति। ततः तेषां समयसूचनानुसारं कति कार्याणि अनुमोदिताः भवन्ति इति आधारेण भ्रमणस्य समयनिर्धारणं भविष्यति। राजधानीयां तस्य सुरक्षाव्यवस्था कठिना भविष्यति।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani