Enter your Email Address to subscribe to our newsletters
-प्रचण्डवृष्ट्या अपि सी.एम.योगी जनसेवासंस्कारं निरन्तरम् अकरोत्
-मुख्यमन्त्री जनतादर्शने ३०० जनानां समस्याः श्रुत्वा तेषां तत्कालं समाधानार्थं निर्देशान् दत्तवान्
गोरखपुरम्, 19 अप्रैलमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः शनिवासरे प्रातःकाले महत्यां वर्षायां सत्यामपि अपि सार्वजनिकदर्शनस्य श्रृङ्खलां निरन्तरं कृतवान्। पूर्वं चिन्तितम् आसीत् यत् कदाचित् जनतादर्शनकार्यक्रमः एतादृशे प्रतिकूलवायुमण्डले न भवति इति। परन्तु, मुख्यमन्त्री योगी इत्यस्य लोकसेवासंस्कारः अचलत् । सः प्रायः ३०० जनानां समस्याः श्रुत्वा एतेषां समस्यानां शीघ्रं, गुणात्मकं, पारदर्शकं, सन्तोषजनकं च समाधानं कर्तुं निर्देशान् दत्तवान् ।
मुख्यमन्त्री योगी आदित्यनाथस्य गोरखपुरयात्रायाः कारणात् शनिवासरे प्रातःकाले सार्वजनिकदर्शने भागं ग्रहीतुं बहवः जनाः आगताः आसन्। परन्तु, प्रचण्डवृष्ट्या सः आशङ्कितवान् यत् सः मुख्यमन्त्री मिलितुं न शक्नोति इति । परन्तु प्रतिकूलमौसमं दृष्ट्वा मुख्यमन्त्री महन्तदिग्विजयनाथस्मृतिभवनस्य सभागारस्य उपविष्टस्य व्यवस्थां कृतवान् । अस्मिन् काले सः ३०० जनान् मिलित्वा तेषां समस्याः श्रुतवान् । सर्वेषां समस्यानां समाधानं तस्य सर्वकारस्य प्राथमिकता इति सर्वेभ्यः आश्वासनं दत्तवान्। कस्यचित् अन्यायः न भवितुं शक्नोति। मुख्यमन्त्री जनसमस्यानां विषये आवेदनपत्राणि गृहीत्वा समस्यानां समये उच्चगुणवत्तायुक्तं सन्तोषजनकं च निराकरणं सुनिश्चित्य निर्देशेन अधिकारिभ्यः समर्पितवान्।
जन्तदर्शने मुख्यमन्त्री योगी सर्वेषां समस्यानां समाधानं भविष्यति इति आश्वासनं दत्त्वा कस्यचित् चिन्तायाः, व्याकुलतायाः वा आवश्यकता नास्ति इति च अवदत्। सर्वेषां समस्यासु प्रभावी कार्यवाही सुनिश्चिता भविष्यति।
आरक्षक-राजस्व-विषयाणां शीघ्रं समाधानं करणीयम्।
सः आरक्षक-राजस्व-सम्बद्धेषु विषयेषु कार्यवाही कर्तुं अनावश्यकं विलम्बं न कर्तुं, भू-हस्तस्य शिकायतां गम्भीरतापूर्वकं गृहीत्वा भूमिमाफिया-विरुद्धं दमनं कर्तुं च निर्देशं दत्तवान् पुलिससम्बद्धेषु केषुचित् विषयेषु मुख्यमन्त्री उक्तवान् यत् प्राथमिकीपञ्जीकरणे तदनन्तरं कानूनीकार्याणि च शिथिलता न भवितुमर्हति। गृहस्थविवादे सः परस्परसंवादद्वारा समस्यायाः समाधानं कर्तुं निर्देशं दत्तवान् ।
प्रत्येकं समये इव अस्मिन् समये अपि केचन जनाः गम्भीररोगाणां चिकित्सायाम् आर्थिकसाहाय्यं याचयन्तः जन्तदर्शने आगतवन्तः। मुख्यमन्त्री अधिकारिभ्यः निर्देशं दत्तवान् यत् ते शीघ्रं चिकित्सायाः अनुमानप्रक्रियाम् सम्पन्नं कृत्वा सर्वकाराय प्रेषयन्तु। चिकित्सायाः कृते पर्याप्तं धनं प्रदत्तं भविष्यति। धनस्य अभावात् कस्यचित् चिकित्सायां बाधा न भविष्यति इति जनान् आश्वासितवान्।
समस्यायाः समाधानं कुरुत, मम अपि चायं ददातु
एकां समस्यां गृहीत्वा जनतादर्शनं आगतम् आंशिकरूपेण शारीरिकरूपेण विकलाङ्गं महिलां तस्याः बालकं च दृष्ट्वा मुख्यमन्त्री भावुकः अभवत् । अधिकारिभ्यः निर्देशं दत्त्वा सः अवदत् यत् तेषां समस्यायाः समाधानं कुर्वन्तु तथा च तेभ्यः चायं अपि अर्पयन्तु। अस्मिन् काले मुख्यमन्त्री योगी अन्यैः केनचित् जनानां सह आगतानां स्वसन्ततिं प्रेम्णा स्नेहेन च आशीर्वादं दत्तवान् । तेषाम् अध्ययनार्थं प्रोत्साहयितुं चॉकलेहं दत्तवान्।
हिन्दुस्थान समाचार / ANSHU GUPTA