विवाहे श्वसुरगृहं गतस्य युवकस्य शवो लब्धः , परिजनै रोपितः हत्यायाः आरोपः
पलामूः, 19 अप्रैलमासः (हि.स.)।रामगढ-थाना-क्षेत्रान्तर्गतः बाजारस्थितकुसुम्टोलायां एकः युवकः, यः स्वस्य पितृव्यश्यालस्य विवाहोत्सवे श्वसुरालयं गतः आसीत्, तस्य शवः रज्जुपाशेन आविष्टः प्राप्तः। शवं श्वसुरलयात् पञ्चशतमे त्रोटे प्राप्तम्। सूचनां प्राप्त्य
रोते बिलखते परिजन


पलामूः, 19 अप्रैलमासः (हि.स.)।रामगढ-थाना-क्षेत्रान्तर्गतः बाजारस्थितकुसुम्टोलायां एकः युवकः, यः स्वस्य पितृव्यश्यालस्य विवाहोत्सवे श्वसुरालयं गतः आसीत्, तस्य शवः रज्जुपाशेन आविष्टः प्राप्तः। शवं श्वसुरलयात् पञ्चशतमे त्रोटे प्राप्तम्। सूचनां प्राप्त्याः अनन्तरं पुलिस् घटनास्थलं प्राप्तवती, शवस्य परीक्षणं कृत्वा तत् एम्.आर्.एम्.सी.एच्. चिकित्सालये विच्छेदनाय नीतम्, अनन्तरं तस्य परिवारजनानां समर्पितम्। शवस्य दाहसंस्कारः शनिवासरे कृतः। युवकस्य नाम मंटू भुइयां, आयुः २५ वर्षाणि, पिता रामवृक्ष भुइयां, वासी – कुसुम्टोला।

मृतस्य मातुः हिरोइया देवी, भ्रातुः चन्दनकुमारस्य च अनुसारं, मृतस्य सासुश्च सालेन च तं पीड्य, फन्दे स्थापितः इति आरोपः कृतः। तौ अवदतां यत् मंटु ससुरालये निवसन् स्वं गृहे निरुद्धः स्थित्वा श्वसुर-श्यालाभ्यां पीडितः इत्येव ज्ञापितवान्।

अनन्तरं आत्महत्या-कथां श्राविता।

यदा परिवारजनाः घटनास्थलं प्राप्तवन्तः तदा ससुराल-पक्षीयैः लोकेः पुलिस्-सहयोगेन शवं फन्दात् अपास्य प्रस्तुतं कृतम्। मरणोपरांतपरीक्षणं यावत् शवं चिकित्सालयं नीयमानः तावत् मार्गे टेम्पो-यानमध्ये शवः प्रदर्शितः।मातुः अनुसारम् अप्रीलमासस्य १४ दिनाङ्के मंटुः स्वगृहात् दशकिलोमीटरदूरे स्थितं हुटार्-पञ्चायतान्तर्गतं चाड़ो-ससुरालयं गतः, यत्र पितृव्यश्यालस्य तिलकम् आसीत्।

विवाहोत्सवे एव सासु-सालेन तं प्रहारित्य फन्दे स्थाप्य हत्या कृता इत्यस्ति आरोपः।

मातुः अनुसारं मृतस्य शरीरस्य विभिन्नेषु भागेषु आघातचिह्नानि दृश्यन्ते।

एवमेव भ्राता चन्दनकुमारः आरोपं कृत्वा उक्तवान् यत् रात्रौ पीडायाः समये मंटुनैव दूरवाण्या सूचना प्रदत्ता। अर्धघण्टानन्तरं तस्य मृत्युवृत्तिः फन्देन इति सूचिता।

तेन आरोपितं यत् तं प्रहृत्य मारितः, अनन्तरं आत्महत्यारूपेण प्रकरणं प्रदर्शितम्।तदीये द्वे कन्यके अस्तः – एका चतुर्वर्षीया, अन्या द्विवर्षीया ज्येष्ठकन्यकया अपि मातामही मातुलः च पितरं प्रति प्रहारेण कृतं व्यवहारं सूचितवन्तौ।

रामगढथानाध्यक्षः ओमप्रकाशः शा इत्युक्तवान् यत् शवस्य विच्छेदनं सम्पन्नम्, प्रतिवेदनं प्राप्ते मृत्युकारणस्य स्पष्टता भविष्यति।

---------------

हिन्दुस्थान समाचार