राजस्थान चतुर्थ श्रेणीनियुक्तिपरीक्षा: एतावता 21.61 लक्षम् आवेदनम्, अंतिमतिथिरद्य
जयपुरम्, 19 अप्रैलमासः (हि.स.)।राजस्थान-कर्मचारि-चयन-मण्डलस्य चतुर्थ-श्रेणी-नियुक्तिपरीक्षां प्रति अभ्यर्थिनां मध्ये महान् उत्साहः दृश्यते। आवेदन-प्रक्रियायाः अन्तिम-तिथिः १९ अप्रेल निर्धारिता अस्ति। मण्डलेन स्पष्टं सूचितं यत् अन्तिम-तिथेः विस्तारः न
राजस्थान कर्मचारी चयन बोर्ड


जयपुरम्, 19 अप्रैलमासः (हि.स.)।राजस्थान-कर्मचारि-चयन-मण्डलस्य चतुर्थ-श्रेणी-नियुक्तिपरीक्षां प्रति अभ्यर्थिनां मध्ये महान् उत्साहः दृश्यते। आवेदन-प्रक्रियायाः अन्तिम-तिथिः १९ अप्रेल निर्धारिता अस्ति। मण्डलेन स्पष्टं सूचितं यत् अन्तिम-तिथेः विस्तारः न भविष्यति।

मण्डलस्य अनुसारम् अद्यावधि अस्य परीक्षायाः निमित्तं २१ लक्षं ६१ सहस्रं ७२१ आवेदनानि प्राप्तानि सन्ति। आवेदन-प्रक्रिया २१ मार्च् दिनाङ्कतः आरब्धा आसीत्। प्रतिशततः प्रतिदिनं प्रायः ७७ सहस्रं आवेदनानि समर्पितानि सन्ति। १८ अप्रील् दिनाङ्के यावत् २० लक्षातिरिक्तानि आवेदनानि समर्पितानि आसन्।

मण्डलस्य अनुमाने अन्तिम-दिने पर्यन्तं एषः सङ्ख्या २४ लक्षातः २५ लक्षपर्यन्तं गन्तुम् अर्हति। गतं २४ घण्टेषु एव २.५ लक्षातिरिक्तानि आवेदनानि समर्पितानि, यत् एषा परीक्षा युवानां प्रति कियत् उत्साहः अस्ति इत्यस्य स्पष्टं द्योतकम्।

मण्डल-सचिवः भागचन्दः बधाल इत्यनेन स्पष्टतया उक्तम् यत् आवेदनस्य अन्तिम-तिथिः अप्रीलमासीयः १९ एव अस्ति, न च तस्य विस्तारः भविष्यति। केचन जनाः यं मिथ्या-सन्देशं प्रसारयन्ति यत् तिथिः विस्तारिता इति – एषः पूर्णतः भ्रामकः इत्यपि तेन उक्तम्।

अभ्यर्थिनः प्रति आह्वानं कृतं यत् ते मिथ्या-सूचनायाम् अवधानं मा ददतु, यथासमयम् आवेदन-प्रक्रियां समापयन्तु।

अस्य नियुक्तिपरीक्षायाः माध्यमेन कुलं ५३,७४९ पदेषु चतुर्थ-श्रेणी-कर्मचारिणः नियुक्ताः भविष्यन्ति। परीक्षा १८ सितम्बरतः २१ सितम्बर २०२५ पर्यन्तं आयोजितुं प्रस्ताविता अस्ति।

---------------

हिन्दुस्थान समाचार