देवबंद- रुड़की नवीनरेलमार्गपरियोजना इत्यस्य सीआरएस तः अनुमोदनं प्राप्तम्, गतिपरीक्षणसफलम्
उत्तराखण्डे रेलसंपर्कस्य नूतनगतिः देहरादूनम्, 19 अप्रैलमासः ( हि.स.)। देवबन्द-रूडकी-नवीनरेलमार्गपरियोजनायाः 29. 55कि.मी.दीर्घतायाः रेलसुरक्षाआयुक्तस्य (सीआरएस) अनुमोदनं प्राप्तम् अस्ति । अद्यैव अस्मिन् खण्डे 122 कि.मी.प्रतिहोरावेगेन सफलः वेगपरीक्षणः
मुख्यमंत्री पुष्कर सिंह धामी


उत्तराखण्डे रेलसंपर्कस्य नूतनगतिः

देहरादूनम्, 19 अप्रैलमासः ( हि.स.)। देवबन्द-रूडकी-नवीनरेलमार्गपरियोजनायाः 29. 55कि.मी.दीर्घतायाः रेलसुरक्षाआयुक्तस्य (सीआरएस) अनुमोदनं प्राप्तम् अस्ति । अद्यैव अस्मिन् खण्डे 122 कि.मी.प्रतिहोरावेगेन सफलः वेगपरीक्षणः कृतः । अस्याः नूतनायाः रेखायाः आरम्भेण देहली-देहरादूनयोः मध्ये रेलमार्गस्य दूरं प्रायः ४० किलोमीटर् न्यूनीकरिष्यते, येन यात्रासमये महती न्यूनता भविष्यति।

अस्याः उपलब्धेः विषये उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंहधामी प्रधानमन्त्री नरेन्द्रमोदी, रेलमन्त्री अश्विनीवैष्णवः च प्रति आभारं प्रकटितवान् । मुख्यमन्त्री उक्तवान् यत् एषा परियोजना उत्तराखण्डस्य जनानां कृते विकासस्य नूतनानि मार्गाणि उद्घाटयिष्यति तथा च क्षेत्रे पर्यटनं, रोजगारं, व्यापारं च नूतनानि ऊर्ध्वतानि नेष्यति। मुख्यमन्त्री उक्तवान् यत् उत्तराखण्डे रेलजालस्य सुदृढीकरणम् अस्माकं प्राथमिकता अभवत् तथा च देवबन्द-रूड़की रेलमार्गः तस्मिन् दिशि ऐतिहासिकं सोपानम् अस्ति। रेलमन्त्री अश्विनीवैष्णवस्य अपि विशेषतया धन्यवादं ददामि, यस्य मार्गदर्शने एषा परियोजना तीव्रगत्या प्रगतिशीलः अस्ति।

हिन्दुस्थान समाचार / Dheeraj Maithani