Enter your Email Address to subscribe to our newsletters
—भाजपा वाराणसी महानगर अध्यक्षस्य आवासे प्राप्नोत् , परिजनानां दलस्य च पुरातननेतृभिः सह मेलनं जातम्
वाराणसी, 19 अप्रैलमासः (हि.स.)।उत्तरप्रदेशराज्यस्य उपमुख्यमंत्री केशवप्रसाद-मौर्यः स्वस्य द्विदिनीयवाराणसीदौरे शनिवासरे, अन्तिमदिने, श्रीकाशीविश्वनाथमन्दिरे कालभैरवमन्दिरे च विधिपूर्वकं दर्शनं पूजनं च कृत्वा आशीर्वादं प्राप्तवान्। तेन पावने ज्योतिर्लिङ्गे – बाबा विशेश्वरस्य – जलाभिषेकं कृत्वा समग्रदेश-प्रदेशवासिनां सुखसमृद्ध्याः शान्तेः च कामना कृता।
उपमुख्यमंत्री श्रीमन् मौर्यः श्रीकाशीविश्वनाथमन्दिरे दर्शनपूजनानन्तरं स्वस्य 'एक्स' इत्याख्ये सामाजिकमाध्यमे लेखितवान् – अद्य प्रातः 'आद्यानाद्यः' काशीस्थितं बाबा विश्वनाथधामं सम्प्राप्य देवाधिदेवमहादेवस्य, भगवानः शिवस्य पावनज्योतिर्लिङ्गस्य दर्शनं पूजनं जलाभिषेकं च कर्तुं परमं सौभाग्यं मया लब्धम्। बाबा विश्वनाथेन समस्तदेशप्रदेशवासिनां कल्याणं सुखसमृद्धिं शान्तिं च प्रार्थितम्।
शनिवासरे एव उपमुख्यमंत्री मौर्यः भारतीयजनतापक्षस्य महानगराध्यक्षस्य प्रदीप अग्रहर्याः निवासे गत्वा तस्य परिवारस्यान्यैः च पक्षस्य प्राचीनपदाधिकारिभिः सह साकं संवादं कृतवान्। तस्मिन् समये भारतीयजनतापक्षस्य पदाधिकारीणः कार्यकर्तारश्च तेन सह उपस्थिताः आसन्।
पूर्वं शुक्रवासरे सः बाबत्पुरे एकस्य भाजपानेतुः पथिकाश्रयस्य उद्घाटनं कृतवान्। तत्र सः उपस्थितान् भाजपानेतान् कार्यकर्तारं च सम्बोधितवान्। ततः सः सर्किट्-हाउस-नामकस्थले प्राप्त्वा पक्षनेतानां सह संवादं कृतवान्। ततः पत्रकारैः अपि संवादं कृतम्।
पत्रकारैः सह वार्तालापे मौर्यः स्वपूर्वरूपेण आसीत् च समाजवादीपक्षस्य अध्यक्षस्य अखिलेश यादवस्य विरोधे तीव्रं वक्तव्यम् अकुर्वत्। सः उक्तवान् – “अखिलेश यादवः चौरस्थानपर्यन्तं युद्धं कुर्वतोः द्वयोः बालकयोः सदृशम् आचरणं करोति। सार्वजनिकमञ्चे सः यथोचितं न शोभमानं व्यवहारं करोति। सः राजनैतिकं क्षेत्रं विरासतया प्राप्तवान्। तस्य स्वभावं संस्कारं च सर्वे पश्यन्ति।”
केशवप्रसाद-मौर्यः अवदत् – “अखिलेशः 2027 तमे वर्षे सत्तासंपादनस्य स्वप्नं पश्यति, यः न कदापि पूर्णं भविष्यति। 2047 तमे वर्षपर्यन्तं किमपि न भविष्यति – एतत् तेनापि ज्ञायते – अतः एव सः बौखलतया वर्तते।” उपमुख्यमन्त्रिणा व्यङ्ग्यरूपेण उक्तं – अखिलेश यादवाय न ज्ञायते यत् सः पूर्वमुख्यमन्त्री आसीत्, उत्तरप्रदेशमुख्यमन्त्री स्वर्गीयः मुलायमसिंहयादवस्य पुत्रः च अस्ति, सांसदः च, स्वपक्षस्य राष्ट्रियाध्यक्षः अपि अस्ति।
करणीसेनायाः अनन्तरं यादवसेनायाः गठनसंबन्धिनं प्रश्नं प्रति उत्तरं दत्तं – “करणीसेनायाः संदर्भे समाजवादीपक्षस्य सांसदेन राणा साङ्गाय विषये येन वक्तव्यम् उक्तम्, तत् अनुचितम्। तत् वक्तव्यं प्रत्याहर्तव्यम्। यः कोऽपि विवादं सृजित्वा करणीसेना वा अन्यां सेनां रचयित्वा व्यवधानं जनयति, तर्हि विधिः स्वकर्म कर्तुम्
आरप्स्यति।”
---------------
हिन्दुस्थान समाचार