Enter your Email Address to subscribe to our newsletters
कोलकाता, 19 अप्रैलमासः (हि.स.) । पश्चिमबङ्गभाजपाप्रदेशाध्यक्षस्य पूर्वाध्यक्षस्य दिलीपघोषस्य जन्मदिवसः अस्मिन् वर्षे बहुधा विशेषः आसीत् । शुक्रवासरे ग्रन्थिं बद्ध्वा शनिवासरे प्रातःकाले नियमितप्रभातयात्रायै नूतनटाउनस्य इको उद्यानं प्रति प्रस्थिताः। दिलीपघोषः स्वस्य सामान्यशैल्या स्पष्टीकरोति यत् तस्य पत्न्या रिङ्कुमजुमदार इत्यनेन सह प्रथमवारं मिलनं इको उद्यानम् इत्यत्र न अभवत्, इको उद्यानं गत्वा कोऽपि विवाहं कर्तुं न शक्नोति।
प्रातःकाले भ्रमणकाले मीडियासमीपं वदन् दिलीपघोषः अवदत् यत्, बहवः जनाः वदन्ति यत् इको उद्यानं इत्यत्र भ्रमणेन भवतः विवाहः भवति। न एवम्। यदि एवम् आसीत् तर्हि बहवः जनाः आजीवनं विवाहं कृतवन्तः स्यात्! मम भार्या मम बहुपूर्वं दलं सम्मिलितवती आसीत्।
शुक्रवासरे दिलीपघोषः कोलकातानगरे स्वनिवासस्थाने अतीव सरलेन समारोहेण विवाहं कृतवान् । तस्मिन् कतिपये निकटजनाः एव भागं गृहीतवन्तः । परदिने एव शनिवासरे सः प्रातः 5:30 वादने यथासाधारणं इको उद्यानं प्राप्तवान् । तेषां नियमितग्राहकाः लघुजन्मदिनस्य विवाहोत्सवस्य च आयोजनं कुर्वन्ति स्म । केचन जनाः गृहात् क्षीरम् आनयन्ति स्म, अन्ये तु स्वकीयानि पिष्टानि, मिष्टान्नानि च वितरन्ति स्म । दिलीपघोषः सर्वाणि व्यञ्जनानि आस्वादितवान् अपि च सहकारिभ्यः स्नेहेन पोषितवान् ।
दिलीपघोषः स्पष्टीकृतवान् यत् विवाहानन्तरं तस्य राजनैतिककार्यक्रमेषु परिवर्तनं न भविष्यति। शनिवासरे सायं सः दुमदुमनगरस्य सुभाषनगरक्षेत्रात् नागेरबजारपर्यन्तं शोभायात्रायां भागं ग्रहीष्यति। सायंकाले सः खड़गपुरं प्रति प्रस्थास्यति, यत्र सः स्वस्य जन्मदिनस्य द्वितीयचरणं आचरति, विवाहसमारोहे च भागं गृह्णीयात् । सः रविवासरे प्रातःकाले चायकार्यक्रमे भागं ग्रहीष्यति, सोमवासरे कोलकातानगरं प्रत्यागमिष्यति।
२०२६ तमे वर्षे विधानसभानिर्वाचनविषये पृष्टः सः अवदत् यत् अहं अन्येषां कार्ये ध्यानं न ददामि। अहं दलेन दत्तं दायित्वं निरन्तरं निर्वहन् अस्मि। परिवर्तनं आरब्धम्। जनसमूहः अन्तिमनिर्णयं करोति, तत् च वक्तुं आरब्धम्।
दिलीपघोषस्य जन्मदिवसः पञ्चाङ्गानुसारं अगस्तमासस्य प्रथमदिनाङ्के पतति, परन्तु सः तिथ्यानुसारं प्रतिवर्षं अप्रैलमासस्य 19 दिनाङ्के तत् आचरति । अस्मिन् समये तेषां विवाहजीवनस्य आरम्भात् एकदिनानन्तरं दिवसः आगतः, येन सः दिवसः अधिकं विशेषः अभवत् ।
हिन्दुस्थान समाचार / Dheeraj Maithani