Enter your Email Address to subscribe to our newsletters
गुवाहाटी, 19 अप्रैलमासः (हि.स.)। वरिष्ठारक्षकः अवैध उत्पीडनस्य आरोपेण प्रवर्तनपदाधिकारिणः नव डेका इत्यस्य निग्रहणम् अकरोत्। आरोपः अस्ति यत् सः जोराबत, १४ माइल, खानापारा क्षेत्रेभ्यः वालुका, शिला, मृत्तिकां च वहन्तः भारवाहकैः, डम्पर् इत्यादिभिः च अवैधरूपेण धनं गृह्णन्ति स्म।
अस्मिन् विषये बशिष्ठ आरक्षकस्थाने द्वौ प्रकरणौ पञ्जीकृतौ। एतेषु एव प्रकरणेषु अन्यः अभियुक्तः पूर्वमेव गृहीतः अस्ति । शुक्रवासरे रात्रौ नव डेकम् आराक्षकैः गृहीतम्। सः सम्प्रति बेन्टाकुचि-नगरस्य परिवहनविभागस्य कार्यालये कार्यं कुर्वन् अस्ति । तस्य स्थायी निवासस्थानं नलबारीमण्डले अस्ति, परन्तु सः गुवाहाटीनगरस्य हाथीगांवक्षेत्रे भाडेगृहे निवसति स्म ।
चिरकालं यावत् तस्य उपरि अवैधरूपेण धनसङ्ग्रहस्य आरोपः आसीत् ।आराक्षकैः एव प्रकरणस्य पञ्जीकरणं कृत्वा अन्वेषणम् आरब्धम्, तदनन्तरं सः गृहीतः । अन्ये गृहीताः आरोपिणः सौरभरोङ्गपी, कुलेन रोङ्गपी, नाजीरुद्दीन अहमद, बिपुल इङ्गटी, नोन्कुरः च सन्ति ।
हिन्दुस्थान समाचार / Dheeraj Maithani