Enter your Email Address to subscribe to our newsletters
कठुआ 19 अप्रैलमासः (हि.स.). जम्मू-कश्मीरस्य मुख्यमन्त्री उमर अब्दुल्लाः पुनः उक्तवान् यत् जम्मू-कश्मीरस्य प्रगतिः विकासः च जम्मू-कश्मीर-सर्वकारस्य केन्द्रसर्वकारस्य च सहकार्यस्य उपरि निर्भरं भवति। तथा च जम्मू-कश्मीर-सर्वकारः केन्द्रसर्वकारश्च मिलित्वा जम्मू-कश्मीरस्य उत्तमभविष्यस्य कृते कार्यं करिष्यन्ति।
मुख्यमन्त्री कठुआनगरे नूतनस्य बहुमहलीयस्य नगरपालिकापार्किङ्गसङ्कुलस्य उद्घाटनं कुर्वन् एतत् अवदत्। उद्घाटनानन्तरं विशालं जनसभां सम्बोधयन् मुख्यमन्त्री अवदत् यत् इतः एव अहं जम्मू-कश्मीर-जनानाम् कृते एषः सन्देशः दातुम् इच्छामि यत् जम्मू-कश्मीरस्य प्रगतिः अस्मिन् तथ्ये अस्ति यत् जम्मू-कश्मीर-सर्वकारः केन्द्रसर्वकारः च जम्मू-कश्मीरस्य उत्तमभविष्यस्य कृते मिलित्वा कार्यं कुर्वन्ति। सः स्वच्छं पेयजलं, विद्युत्, उत्तममार्गाः, स्वास्थ्यसेवा, शिक्षा इत्यादीनां आवश्यकसेवानां प्रदाने एव स्वसर्वकारस्य ध्यानं वर्तते इति बोधयति स्म
सर्वाधिकं दायित्वं धारयति।
सः अवदत् यत् अहं जम्मू-कश्मीर-जनानाम् आश्वासनं ददामि यत् अस्माकं नागरिकानां कृते उत्तमं भविष्यं सुनिश्चित्य वयं केन्द्रसर्वकारेण सह निकटतया कार्यं करिष्यामः | शासने निरन्तरतायां महत्त्वं प्रकाशयन् उमर अब्दुल्लाः अवदत् यत् मम प्राथमिकता अस्ति यत् प्रचलितानां परियोजनानां समाप्तिः, विकासस्य सततं गतिं च निर्वाहयितुम्। पूर्वकेन्द्रीयमन्त्री अरुणजेटली इत्यस्य स्मृतौ डॉ जितेन्द्रसिंहेन एकस्याः प्रमुखस्य परियोजनायाः घोषणायाः अपि सः प्रशंसाम् अकरोत् । सः अवदत् यत् अहं जम्मू-कश्मीर-जनानाम् आश्वासनं ददामि यत् मम सर्वकारः एतस्य दृष्टेः साकारीकरणाय केन्द्रसर्वकाराय पूर्णसमर्थनं दास्यति। वयं एतादृशं विश्वस्तरीयं आधारभूतसंरचनां निर्मास्यामः यत् एकस्मिन् दिने टीवी-माध्यमेन आईपीएल-क्रीडां द्रष्टुं स्थाने जनाः जम्मू-कश्मीरे लाइव-क्रीडां पश्यन्ति | अस्मिन् अवसरे जनपदविकासपरिषदस्य अध्यक्षः, कठुआ,जसरोटा, हीरानगरम् एवं बानी क्षेत्रणां विधायकः, आयुक्तसचिवः आवासः एवं शहरीविकासः, उपायुक्त कठुआ आदयः वरिष्ठाधिकारी अपि उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani