कर्णाकसेतुः जूनमासस्य 10 दिनाङ्कपर्यन्तं उद्घाटितः भविष्यति
Karnak Bridge will open by June 10
कर्णाकसेतुः जूनमासस्य 10 दिनाङ्कपर्यन्तं उद्घाटितः भविष्यति


मुम्बईनगरम्, 19 अप्रैलमासः (हि.स.)। मस्जिदबन्दररेलस्थानकात् दूरे निर्मितस्य कर्णाकरेलसेतुस्य कार्यं 2025 तमस्य वर्षस्य जूनमासस्य 10 दिनाङ्कपर्यन्तं सम्पन्नं कृत्वा यातायातस्य कृते उद्घाटयितुं निर्देशः दत्तः अस्ति। अस्य सेतोः उद्घाटनानन्तरं दक्षिणमुम्बईनगरे यातायातस्य सम्मर्दत् महती सुविधा भविष्यति।

कर्णाकसेतुः जर्जरः इति घोषितस्य अनन्तरं मुम्बईनगरपालिकायाः पुनर्निर्माणं क्रियते । अयं सेतुः छत्रपतिशिवाजीमहाराजटर्मिनस-मस्जिद्बुन्दरयोः मध्ये रेलमार्गे स्थितः अस्ति । अपरनगरपालिकायुक्तः (परियोजना) अभिजीतबंगरः परियोजनास्थले प्राप्य स्थलस्य निरीक्षणं कृतवान् । अस्मिन् अवसरे नगरनिगमस्य अन्ये वरिष्ठाधिकारिणः अपि उपस्थिताः आसन्। अतिरिक्तनगरायुक्तः बङ्गरः सम्बन्धितानुबन्धानां अधिकारिणां च निर्देशं दत्तवान् यत् ते सेतोः कार्यं 10 जूनपर्यन्तं सम्पन्नं कृत्वा यातायातस्य कृते उद्घाटयितुं योजनां कुर्वन्तु। सः चेतवति स्म यत् सेतुस्य कार्यं निर्धारितसमयान्तरे अर्थात् आगामिषु 53 दिवसेषु सम्पन्नं भवेत्। सावधानं भवतु यत् विलम्बः न भवति। दक्षिणमुम्बईनगरस्य छत्रपतिशिवाजीमहाराजटर्मिनस इत्यस्य, मस्जिदबंदरस्य, मोहम्मद अलीरमार्गक्षेत्रस्य च कृते अयं सेतुः अतीव महत्त्वपूर्णः सेतुः अस्ति । रेलमार्गे गर्डरस्थापनस्य कार्यस्य समाप्तेः अनन्तरं कार्यस्य अग्रिमचरणस्य सावधानीपूर्वकं योजना कृता अस्ति । पूर्वपश्चिमदिशि कार्याणि प्रचलन्ति। पूर्वदिशि 8 स्तम्भानां निर्माणं सम्पन्नम् अस्ति । 40 मध्ये 5 गर्डराः परियोजनास्थलं प्राप्तवन्तः ।

बङ्गर इत्यनेन निर्देशः दत्तः यत् परियोजनास्थले सर्वे लोहपुञ्जाः 2025 तमस्य वर्षस्य अप्रैल-मासस्य 27 दिनाङ्कपर्यन्तं उपलब्धाः भवेयुः ।पुञ्जस्थापनप्रक्रिया 2025 तमस्य वर्षस्य मई-मासस्य 2 दिनाङ्कपर्यन्तं सम्पन्नाः भवेयुः ।उभयतः मार्गाणां निर्माणं जून-मासस्य 5 दिनाङ्कपर्यन्तं भवेत् निर्धारित तिथिः।

हिन्दुस्थान समाचार / Dheeraj Maithani