Enter your Email Address to subscribe to our newsletters
नगांवः (असमः), 19 अप्रैलमासः (हि.स.)। नगांवविशेषकारागारे निक्षिप्तस्य एकस्य अण्डरविचार्यकारागारस्य रहस्यपूर्णरूपेण स्वस्य चिकित्सालयस्य शय्यायाः पलायनस्य घटनायाः कारणात् सम्भ्रमः उत्पन्नः अस्ति। सूचनानुसारं एनडीपीएस-अधिनियमस्य अन्तर्गतं गृहीतः आरोपी राजू अली इत्ययं कतिपयदिनानि पूर्वं नगांव-सदर-आरक्षकेण न्यायालये प्रस्तुतं कृत्वा विशेषकारागारे प्रेषितः।
शनिवासरे आरक्षकेण उक्तं यत् मादकद्रव्यविक्रयप्रकरणे गृहीतस्य राजू अली इत्यस्य स्वास्थ्यस्य आकस्मिकं क्षतिं कृत्वा १४ एप्रिल दिनाङ्के चिकित्सायै नागांवचिकित्सामहाविद्यालये, चिकित्सालये च प्रवेशितः। सः निमोनिया-रोगेण पीडितः अस्ति, चिकित्सां च कुर्वन् अस्ति इति निवेदितम् । सः जुरिया-नगरस्य निवासी अस्ति ।
यद्यपि तस्य स्थितिः किञ्चित् सुधारः दृष्टः तथापि चिकित्सालयस्य शय्यायाः आकस्मिकपलायनस्य वार्ता चिकित्सालयप्रशासनस्य सुरक्षाकर्मचारिणां च मध्ये आतङ्कं जनयति स्म चिकित्सालयस्य परिसरे आरक्षकसुरक्षायाः उपस्थितौ अपि आरोपी कथं पलायितवान् इति प्रश्नाः उत्थापिताः सन्ति।
अस्याः घटनायाः कारणात् कारागारप्रशासनस्य भूमिकायाः विषये अपि गम्भीराः प्रश्नाः उत्पन्नाः सन्ति । किं एतत् सुनियोजितं पलायनस्य षड्यंत्रम् आसीत् ?
उल्लेखनीयं यत् किञ्चित्कालपूर्वं अन्यः अभियुक्तः भित्तिम् उपरि कूर्दित्वा तस्मात् एव कारागारात् पलायितः आसीत्, यस्मिन् राज्यस्य गृहसचिवः स्वयमेव १२ फेब्रुवरी दिनाङ्के अन्वेषणार्थं कारागारं गतवान् आसीत्
इदानीं पुनः कतिपयेषु दिनेषु चिकित्सालयात् पलायनस्य घटनायाः कारणात् कारागारप्रबन्धनस्य सुरक्षाव्यवस्थायाः विषये प्रश्नाः उत्पन्नाः। नगांव- आरक्षकः पलायितस्य अभियुक्तस्य अन्वेषणकार्यक्रमं कुर्वन् अस्ति तथापि प्रतिवेदनस्य लेखनसमयपर्यन्तं सः गृहीतः नासीत्।
हिन्दुस्थान समाचार / Dheeraj Maithani