वृद्धावस्था अनुदानस्य सत्यापनम् आरब्धम् अस्ति, अयोग्यजनाः लाभं न प्राप्नुयुः
सत्यापनकर्ता, कर्मचारी यः जीवितान् मृतान् दर्शयति तस्य विरुद्धं कठोरकार्यवाही भविष्यतिलखनऊ, 19 अप्रैलमासः (हि.स.)। वृद्धानां उत्तमजीवनं प्रदातुं समाजकल्याणविभागः राष्ट्रियवृद्धावस्थापेंशनयोजनां चालयति। योजनायाः लाभः केवलं वास्तविकपात्रलाभार्थिभ्यः एव
सांकेतिक फाेटाे


सत्यापनकर्ता, कर्मचारी यः जीवितान् मृतान् दर्शयति तस्य विरुद्धं कठोरकार्यवाही भविष्यतिलखनऊ, 19 अप्रैलमासः (हि.स.)। वृद्धानां उत्तमजीवनं प्रदातुं समाजकल्याणविभागः राष्ट्रियवृद्धावस्थापेंशनयोजनां चालयति। योजनायाः लाभः केवलं वास्तविकपात्रलाभार्थिभ्यः एव प्राप्नुयात् इति सुनिश्चित्य नूतनवित्तीयवर्षे २०२५-२६ पेन्शनभुगतानार्थं सूचीयां समाविष्टानां लाभार्थीनां सत्यापनस्य कार्यम् आरब्धम् अस्ति।

सर्वकारेण सर्वेभ्यः मण्डलायुक्तेभ्यः जिलादण्डाधिकारिभ्यः च निर्देशाः निर्गताः सन्ति। यस्य अन्तर्गतं 25 मेपर्यन्तं वृद्धावस्थापेंशनस्य 61 लक्षं लाभार्थीनां सत्यापनं भविष्यति।मृताः अथवा अयोग्याः दृश्यमानाः पेन्शनभोगिनः सूचीतः निष्कासिताः भविष्यन्ति तथा च तेषां स्थाने नवीनपात्रलाभार्थिनः लाभान्विताः भविष्यन्ति। विभागः डीबीटी-माध्यमेन ६० वर्षाणाम् अथवा ततः अधिकस्य बीपीएल-आयसीमायाः अन्तर्गतं वरिष्ठनागरिकाणां कृते प्रतिमासं एकसहस्ररूप्यकाणां त्रैमासिकपेंशनं प्रदाति। अस्य अन्तर्गतम् उत्तरप्रदेशस्य निवासी भवितुम् आवश्यकम् अस्ति । ग्रामीणक्षेत्रात् आवेदकस्य वार्षिकम् आयं ४६,०८० रूप्यकात् न्यूनं भवेत्, नगरक्षेत्रे वार्षिकं आयं ५६,४६० रूप्यकात् न्यूनं भवेत्। ग्रामीणक्षेत्रेषु बीडीओद्वारा सत्यापनम् क्रियते तथा च नगरीयक्षेत्रेषु जिलादण्डाधिकारी एसडीएम अथवा कार्यकारी अधिकारीद्वारा सम्पादयति।

समाजकल्याणविभागस्य निदेशकेन सर्वेभ्यः मण्डलोपनिदेशकेभ्यः समाजकल्याणपदाधिकारिभ्यः च निर्देशः दत्तः यत् ते १० प्रतिशतं पारसत्यापनं कृत्वा सत्यापनस्य गुणवत्तायाः परीक्षणं कुर्वन्तु। यस्य आधारेण जीवितान् पेन्शनभोक्तृन् मृतान् दर्शयन्तः सत्यापनाधिकारिणः कर्मचारी च जनपदादण्डाधिकारी दण्डात्मककार्यवाहीं करिष्यति। विभागीय अधिकारी सुनिश्चितं कुर्यात् यत् सत्यापनम् समये गुणात्मकं च भवति।

शून्यदारिद्र्य-अभियानस्य अन्तर्गतं राज्यसर्वकारेण प्रत्येकस्मिन् ग्रामे २५ परिवाराः चिह्निताः ये आर्थिकदृष्ट्या दुर्बलाः सन्ति । एतान् परिवारान् समाजस्य मुख्यधारायां सम्बद्धं कर्तुं समाजकल्याणविभागेन कार्याणि आरब्धानि। चिह्नितानां परिवारानां वरिष्ठनागरिकाणां येषाम् आयुः ६० वर्षाणि अपि च अधिकानि सन्ति, तेभ्यः अपि सत्यापनकाले तेषां पात्रतानुसारम् आवेदनं करणीयम्, लाभः च प्रदत्तः भविष्यति। तेभ्यः जूनमासात् प्रथमदेयांशं पेन्शनं दीयते।

एतां योजनां पारदर्शीं कर्तुं प्रौद्योगिक्याः उपयोगेन बहवः ठोसपदार्थाः गृहीताः सन्ति । अस्य कृते लाभार्थीनाम् आधारप्रमाणीकरणस्य प्रक्रिया क्रियते येन तेभ्यः पेन्शनस्य समये भुगतानं सुनिश्चितं भवति। लाभार्थीनाम् आधारः मोबाईलसङ्ख्या च तेषां वित्तीयाधिकोषे सह सम्बद्धाः सन्ति। एकीकृतपटलमाध्यमेन एतत् सुनिश्चितं भवति यत् कश्चन व्यक्तिः एकस्य पेन्शनस्य लाभं प्राप्तुं शक्नोति।

समाजकल्याणविभागस्य राज्यमन्त्री (स्वतन्त्रप्रभारः) असीम अरुणः स्ववक्तव्ये उक्तवान् यत् राज्यस्य डबलइञ्जिनसर्वकारः वृद्धानां सुरक्षायाः, सम्मानस्य, उत्तमस्वास्थ्यस्य च कृते निरन्तरं कार्यं कुर्वन् अस्ति। वृद्धावस्थापेंशनमध्ये मृतानां अयोग्यानां च पेन्शनभोगिनां सूचीतः निष्कास्य तेषां स्थाने पेन्शनस्य लाभः नवीनपात्रलाभार्थिभ्यः दीयते।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA