सिग्नलतन्त्रीचोरीकारणात् रेलस्थानककासरातः कल्याणपर्यन्तं केन्द्रीयरेलसेवा स्थगीता।
मुम्बई, 19 अप्रैलमासः (हि.स.)। संकेततारस्य चोरीकारणात् कल्याणतः कासरापर्यन्तं केन्द्रीयरेलसेवा बाधिता अस्ति। यद्यपि रेलमार्गमरम्मतदलः स्थले एव संकेततारानाम् उद्धारणार्थं कार्यं कुर्वन् अस्ति तथापि कासरस्थानक-कल्याणस्थानकयोः मध्ये स्थितेषु रेलस्थानके
सिग्नलतन्त्रीचोरीकारणात् रेलस्थानककासरातः कल्याणपर्यन्तं केन्द्रीयरेलसेवा स्थगीता।


मुम्बई, 19 अप्रैलमासः (हि.स.)। संकेततारस्य चोरीकारणात् कल्याणतः कासरापर्यन्तं केन्द्रीयरेलसेवा बाधिता अस्ति। यद्यपि रेलमार्गमरम्मतदलः स्थले एव संकेततारानाम् उद्धारणार्थं कार्यं कुर्वन् अस्ति तथापि कासरस्थानक-कल्याणस्थानकयोः मध्ये स्थितेषु रेलस्थानकेषु षु यात्रिकाः बहु असुविधायाम् अनुभवन्ति।

केन्द्रीयरेलप्रवक्तुः मते केन्द्रीयरेलस्य तितवाला-खडवली-स्थानकयोः मध्ये गतरात्रौ संकेतताराः अपहृताः। अस्य कारणात् कासर-कल्याणयोः मध्ये रेलमार्गस्य संकेतः कार्यं त्यक्तवान् । अस्य कारणात् अद्य प्रातःकालादेव रेलसेवा बाधितवती। एषा सूचना प्राप्तमात्रेण केन्द्रीयरेलमार्गस्य उद्धारणार्थदलं तत्क्षणमेव तत्र प्रेषिता, संकेततारस्य परिवर्तनस्य कार्यं च प्रचलति। अतीव शीघ्रमेव कार्यं सम्पन्नं भविष्यति तदनन्तरं रेलसेवा पुनः स्थापिता भविष्यति इति रेलप्रशासनेन उक्तम्। अपि च रेलप्रशासनेन यात्रिकाणां कृते रेलमार्गेण सह सहकार्यं कर्तुं आह्वानं कृतम् अस्ति।

हिन्दुस्थान समाचार / Dheeraj Maithani