Enter your Email Address to subscribe to our newsletters
चंडीगढम्, 19 अप्रैलमासः (हि.स.)। २०३६ तमे वर्षे भवितुं शक्नुवन्तः ओलम्पिकक्रीडायाः कृते हरियाणासर्वकारेण अभियानम् २०३६ आरब्धम् अस्ति ।अस्य अन्तर्गतं २०३६ तमवर्षपर्यन्तं स्वस्य ओलम्पिकपदकानाम् संख्या चतुर्णां तः ३६ यावत् वर्धयितुं लक्ष्यम् अस्ति ।सर्वकारेण मिशन ओलम्पिक २०३६ कृते २० कोटिरूप्यकाणि विनियोजितानि तस्य सज्जता च आरब्धा अस्ति अस्याः उपक्रमस्य अन्तर्गतं १० तः १२ वर्षाणाम् आयुवर्गस्य बालकानाम् अभिज्ञानं कृत्वा राज्यक्रीडाविश्वविद्यालये प्रशिक्षणं दत्तं येन तेषाम् ओलम्पिकस्तरस्य स्पर्धायाः सज्जता भविष्यति।
हरियाणा-क्रीडामन्त्री गौरवगौतमः शनिवासरे अवदत् यत् सर्वकारेण देशे सर्वोत्तमा क्रीडानीतिः कार्यान्विता अस्ति यस्मिन् निःशुल्कबीमा, अखाडा-क्रीडा-नर्सरी-योः कृते विशेष-प्रोत्साहनं, क्रीडकानां समर्थनं च वर्धितम् अस्ति। सः अवदत् यत् वयं युवानां प्रतिभानां चयनं करिष्यामः, तेषां प्रशिक्षणस्य, निवासस्य, भोजनस्य, शिक्षायाः च पूर्णं उत्तरदायित्वं गृह्णीमः, ते २०३६ तमस्य वर्षस्य ओलम्पिक-क्रीडायाः कृते सज्जाः इति सुनिश्चितं करिष्यामः |.
काङ्ग्रेससर्वकारेण १० वर्षेषु क्रीडकानां कृते केवलं ३८ कोटिरूप्यकाणि एव दत्तानि यदा तु भाजपासर्वकारेण अस्मिन् एव काले ५९२ कोटिरूप्यकाणि प्रदत्तानि। सः युवानां, क्रीडकानां च प्रति सर्वकारस्य प्रतिबद्धतायाः उपरि बलं दत्तवान् । नगरीयग्रामीणक्षेत्रयोः क्रीडासंरचनायाः उन्नयनार्थं प्रयत्नाः प्रचलन्ति इति सः अवदत्। यदि वयं भविष्ये उत्तमपदकानि प्राप्तुम् इच्छामः तर्हि इतः परं तस्य सज्जता महत्त्वपूर्णा अस्ति। आगामिषु काले क्रीडा-नर्सरी-सङ्ख्यावर्धनेन सह क्रीडकानां विशेषप्रशिक्षणे अपि ध्यानं दीयते । २०३६ तमे वर्षे ओलम्पिकक्रीडायां हरियाणा ३६ पदकानां लक्ष्यं कृत्वा क्षेत्रे प्रवेशं करिष्यति ।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani