Enter your Email Address to subscribe to our newsletters
जोधपुरम्, 02 अप्रैलमासः (हि.स.)। एकः साइबर-लुण्ठकः एपीके-लिङ्क्-माध्यमेन एकस्य ग्रामस्य दूरभाषां स्थगन-करणं कृत्वा ४९ सहस्ररूप्यकाणां राशेः प्रवञ्चनं कृतवान् । प्रकरणं प्राप्य आरक्षकैः एतां राशिं स्थगितम् अभवत् तथा च सम्बन्धितवित्तकोष/कोषं सम्पर्कं कृत्वा ते सम्पूर्णां राशिं परिवादकर्तुः कोषे पुनः प्रेषयितुं सफलाः अभवन्।
ग्रामीणारक्षकाधीक्षकः रामामूर्ति जोशी इत्यनेन उक्तं यत् जालसाधकः भोपालगढनिवासी श्यामसिंहस्य दूरभाषां स्थगन-करणं कृत्वा एपीके लिङ्कद्वारा ४९ हजाररूप्यकाणां प्रवञ्चनं कृतवान्। शिकायतकर्ता १९३० तमे वर्षे परिवादं कृतवान्, यस्मिन् साइबरदलं तत्क्षणमेव सम्बन्धितवित्तकोषेण सम्पर्कं कृत्वा सह सम्पर्कं कृत्वा ४९ सहस्ररूप्यकाणां पूर्णराशिं धारयित्वा परिवादकर्तुः कोषे पुनः धनं प्रत्यागच्छत्।
हिन्दुस्थान समाचार / Dheeraj Maithani