रामनवम्याः पंचम्यां भव्या शोभायात्रा निर्गता।
हजारीबाग, २ अप्रैलमासः (हि.स.)। हजारीबागे रामनवमी-पंचम्याः अवसरं प्राप्य बुधवासरे सनराइज्-समूहस्य नेतृत्वे भव्यः शोभायात्रा आयोजिता। अस्य यात्रायाः विशेषता आसीत् यत् महिलाः नेतृत्वं कृतवत्यः। बुलेट्-यानानाम्, जीप्-यानानां च उपरि स्थिताः महिलाः शोभाया
शोभायात्रा में बुलेट पर महिलाएं।


हजारीबाग, २ अप्रैलमासः (हि.स.)। हजारीबागे रामनवमी-पंचम्याः अवसरं प्राप्य बुधवासरे सनराइज्-समूहस्य नेतृत्वे भव्यः शोभायात्रा आयोजिता। अस्य यात्रायाः विशेषता आसीत् यत् महिलाः नेतृत्वं कृतवत्यः। बुलेट्-यानानाम्, जीप्-यानानां च उपरि स्थिताः महिलाः शोभायात्रायाः अग्रे सन्तः विहरन्त्यः आसन्।

उज्जयिनीतः आगतानां कलाकाराणां भक्तिसङ्गीत-प्रस्तुतिभिः श्रद्धालवः मोहिताः अभवन्। सहस्रसंख्याकाः भक्तजनाः अस्मिन् शोभायात्रायां भागं गृहीतवन्तः।

मार्गमध्ये सर्वत्र श्रद्धालुभिः भव्यं स्वागतं कृतम्। प्रशासनस्य दृढव्यवस्थापनं दृष्टमासीत् – सम्पूर्णमार्गे आरक्षक-बलं तैनात् आसीत्, ड्रोन-कैमरेभिः निगरानी कृतमासीत्, सर्वत्र सुरक्षा-कर्मिणः सज्जाः आसन्। जय श्रीराम इति घोषणाभिः, विविधवर्णीय-झाकीभिः, भजन-कीर्तनध्वनिभिः च सम्पूर्णं वातावरणं भक्तिमयम् अभवत्। शोभायात्रायाः समापनानन्तरं प्रसादवितरणं कृतम्। सनराइज्-समूहः प्रत्येकवर्षे पंचम्यां शोभायात्रा आयोजयति, यत् महिलानां नेतृत्वं महिला-सशक्तीकरणस्य संदेशं ददाति।

हिन्दुस्थान समाचार