द्वारकाधीशस्य चित्रदातृभ्यो बालेभ्यः अनन्तअंबानी वनताराम् आहूतवान्
अंबानी षष्ठं दिनं यावत् 60 किलोमीटरपरिमिता दूरी पूर्णा जामनगरम्, 2 अप्रैलमासः (हि.स.)।रिलायंस् गृहे अनन्तस्य अम्बान्यः पदयात्रा षष्ठमे दिनाङ्के सम्प्राप्ता। मङ्गलवार-बुधवारयोः मध्यरात्रौ त्रितीये प्रहरो सोनरडीग्रामात् पदयात्राम् आरभ्य बुधवासरे प्रभ
अनंत अंबानी काे द्वारकाधीश का फाेटाे देते बच्चे


अंबानी षष्ठं दिनं यावत् 60 किलोमीटरपरिमिता दूरी पूर्णा

जामनगरम्, 2 अप्रैलमासः (हि.स.)।रिलायंस् गृहे अनन्तस्य अम्बान्यः पदयात्रा षष्ठमे दिनाङ्के सम्प्राप्ता। मङ्गलवार-बुधवारयोः मध्यरात्रौ त्रितीये प्रहरो सोनरडीग्रामात् पदयात्राम् आरभ्य बुधवासरे प्रभाते अष्टवादने गुरगढ्ग्रामपाट्याय सम्प्राप्तः। अष्टाविंशति मार्च्, २०२५ दिनाङ्कात् पदयात्राम् आरब्धवान् अनन्तः अम्बान्यः अद्यावत् षष्टिं किलोमीटरपर्यन्तं यात्रां कृतवान्। रिलायंस् परिवारस्य अनन्तः अम्बान्यः दशमे अप्रिल् दिनाङ्के स्वजनमदिनम् । द्वारकाधीशधाम-द्वारकायाम् उत्सवायिष्यति। तदर्थं सः जामनगरात् द्वारकायाः पदयात्राम् आरब्धवान्। जामनगरात् द्वारकायाः दूरी करिब् १५० किलोमीटर अस्ति। सप्तविंशति-अष्टाविंशति मार्च् दिनाङ्कयोः मध्यरात्रौ जामनगरस्य वनतारायाः जेड्प्लस्सुरक्षायुक्तः अनन्तः अम्बान्यः द्वारकायाः पदयात्रायाः आरम्भं कृतवान्।

सः प्रतिदिनं १०-१२ किलोमीटरपर्यन्तं गच्छति तथा च करिब् १०-१२ दिनेषु १५० किलोमीटरपर्यन्तं दूरीं सम्पादयिष्यति। तेन सह पुरोहिताः, ब्राह्मणाः, मित्राणि, सुरक्षाकर्मिणश्च सन्ति। यत्र यात्रायाः समाप्तिः भवति, तत्रतः सः पुनरपि जामनगरं रिलायंस् टाउनशिपं प्रत्यागच्छति। पुनः द्वितीये दिने यत्र यात्रायाः समापनं कृतं, तत्रतः पुनरपि यात्रां आरभते। बुधवासरे प्रातः महिलाभिः अनन्तस्य अम्बान्यस्य स्वागतं कृतम्। तस्य तिलकं कृतम्। बालकैः अनन्ताय द्वारकाधीशस्य चित्रं दत्तम्। अनन्तः अम्बान्यः बालकान् वनतारायाः भ्रमणाय आमन्त्रयत्।

एषु समयेषु निधिदावडानाम्नी एका बालिका अनन्ताय अम्बान्याय एकं आवरणं दत्तवती यत्र वनतारायां प्राणिनः द्रष्टुं तं आमन्त्रयितुं लिखितमासीत्। पत्रे दावडाया मातृ-पितृभ्यां मोबाइल् सङ्ख्या लिखिता। अनन्तः अम्बान्यः पत्रं स्वीकृत्य हसन् हसन् एव तां सुनिश्चितरूपेण वनतारायाः भ्रमणं करिष्यामि इति वचनं दत्तवान्।

अनन्तः अम्बान्यः बालकेभ्यः नाश्यम् अपि दत्तवान्। पदयात्रायां अनन्तः अम्बान्यः हनुमानचालिसायाः पाठं, श्रीराम जय राम जय जय राम, गायत्रीमन्त्रपाठं, हर हर महादेव, जय द्वारकाधीश इति उद्घोषणं च कुर्वन् गच्छति।

---------------

हिन्दुस्थान समाचार