Enter your Email Address to subscribe to our newsletters
मनोजकुमारमिश्रः
दिल्लीनगरे २७ वर्षाणाम् अनन्तरं भाजपासर्वकारस्य निर्माणं जातम्। मुख्यमन्त्री रेखा गुप्ता वित्तमन्त्रीरूपेण २५ मार्च दिनाङ्के एकलक्षकोटिरूप्यकाणां बजटं प्रस्तुत्य स्वसर्वकारस्य कार्यस्य दिशां निर्णीतवती। एतत् दिल्ली-नगरस्य ऐतिहासिकं बजटं मन्यते । विधानसभानिर्वाचनकाले भाजपायाः प्रतिज्ञां कृतानां सर्वेषां कार्याणां कृते बजटे आवंटनं कृतम् अस्ति। केषुचित् कार्यम् आरब्धम् अस्ति तथा च आगामिषु दिनेषु केषुचित् कार्यं आरभ्यते इति संकेताः सन्ति। मुख्यमन्त्री पूर्वबजटात् प्रायः ३१.५ प्रतिशतं वृद्धिं कृतवान् अस्ति तथा च सः दावान् करोति यत् अस्मिन् वित्तवर्षे अपि ५८,७५० कोटिरूप्यकाणां विरुद्धं ६८,००० कोटिरूप्यकाणां राजस्वं भविष्यति। यद्यपि प्रत्येकस्मिन् कार्ये धनेन सह पूर्णतया सज्जता, सतर्कता च आवश्यकी भवति, परन्तु यमुना-स्वच्छता-सहितं जलसंकटस्य समाधानं कृत्वा दिल्ली-प्रदूषण-मुक्तं कर्तुं महती आव्हानं वर्तते। एतानि सर्वाणि कार्याणि धनमात्रेण न करिष्यन्ते। विधानसभानिर्वाचनकाले अन्येभ्यः विषयेभ्यः अपेक्षया एतौ विषयौ अधिकं प्रभावी आस्ताम् । सर्वकारस्य निर्माणमात्रेण मुख्यमन्त्री रेखागुप्ता स्वमन्त्रिमण्डलसहकारिभिः सह यमुना-आरतीयां भागं गृहीत्वा यमुना-शुद्धि-संकल्पं पुनः उक्तवती । मानकानुसारं यमुनोत्रीतः किञ्चित् दूरं यावत् अग्रे यावत् यमुना-जलं स्वच्छं भवति, परन्तु दिल्ली-नगरस्य पल्ला-जलबन्धात् (वजीराबाद-नगरात्) ओखला-पर्यन्तं अर्थात् २२ किलोमीटर्-पर्यन्तं मलिन-नालिकायाः अपेक्षया अपि दुर्गता अस्ति तस्य शोधनस्य नामधेयेन वर्षेषु कोटिरूप्यकाणि व्ययितानि सन्ति। अयं सर्वकारः यमुना-शुद्ध्यर्थं बजट्-मध्ये ९,००० कोटिरूप्यकाणां प्रावधानं कृतवान् अस्ति ।
यमुनायां मलिनजलस्य प्रवेशं निवारयितुं वर्षाणां यावत् प्रयत्नाः क्रियन्ते । अहमदाबादस्य सावर्मती नदी इव यमुना शोधनं विकसितं च कर्तव्यम्। यमुना-तटे स्थिताः अङ्गार-विद्युत्-संस्थानानि वर्षाणां पूर्वं बन्दाः आसन् । औद्योगिक अपशिष्टं वा मलिनं सीवरजलं वा उपचारसंस्थानद्वारा स्वच्छं कृत्वा एव जलं यमुनायां प्रवेशं दातव्यम् । नजफगढ-नालिके इन्टरसेप्टर्-इत्येतत् स्थापितं यत् यमुना-प्रदूषणे प्रथमः इति मन्यते । अस्मिन् बजटे नूतनानां अवरोधकानां व्यवस्था अपि कृता अस्ति । १९९४ तमे वर्षे यदा दिल्लीं तत्कालीनस्य मुख्यमन्त्री मदनलाल खुरानेन यमुनाजलस्य भागः दत्तः तदा दिल्ली हरियाणा सह अन्यः सन्धिः आसीत् यत् हरियाणा यत्किमपि पेयजलं दिल्लीं पल्लाजलबन्धे दास्यति, तत् दिल्लीं ओखलाजलबन्धे सिञ्चनार्थं तत् परिमाणं जलं दास्यति। सम्प्रति दिल्लीजनाः यमुनाजलस्य स्वच्छतां स्वप्नरूपेण मन्यन्ते। यदि एतत् भवति तर्हि दिल्ली जलविषयेषु अत्यन्तं स्वावलम्बी भविष्यति, यमुना च स्वच्छा सुन्दरी च भविष्यति।
दिल्लीप्रदूषणमुक्तं करणं वा अत्र प्रदूषणस्तरं न्यूनीकर्तुं वा यमुनाशुद्धिः इव कठिनं कार्यम् अस्ति। दिल्लीसर्वकारस्य बजटे अपि एतत् प्राधान्यं दत्तम् अस्ति । प्रदूषणस्य नियन्त्रणस्य विषये भिन्नभिन्नरूपेण चर्चा कृता अस्ति, परन्तु महती वस्तु अस्ति यत् एकस्मिन् स्थाने सर्वप्रकारस्य प्रदूषणस्य (वायुः, जलं, वायुः इत्यादयः) अपि च अपशिष्टस्य आपदाप्रबन्धनस्य च निरीक्षणार्थं साधारणकेन्द्रस्य निर्माणस्य प्रावधानं कृतम् अस्ति। दिल्ली १४८३ वर्गकिलोमीटर् इति कथ्यते किन्तु एनसीआर (राष्ट्रीयराजधानीक्षेत्रम्) नगराणि दिल्लीनगरेण एतावन्तः सम्बद्धानि सन्ति यत् तान् सर्वदा न गृहीत्वा कोऽपि अभियानः सफलः न भवितुम् अर्हति। अस्य समाधानं केन्द्रसर्वकारेण सह, दिल्ली-नगरस्य समीपस्थेषु सर्वेषु राज्येषु, दिल्लीनगरपालिके अन्येषु च सर्वकारीयसंस्थाभिः सह जनसमुदायस्य सक्रियभागित्वेन प्राप्यते।
प्रतिदिनं अर्धं यानं मार्गे भवितुं केवलं निवारयित्वा वायुप्रदूषणस्य बहु न्यूनीकरणं न भविष्यति इति सिद्धम् अस्ति । द्वितीयं तु सर्वकारीयदुर्व्यवस्थापनेन पीडितस्य सार्वजनिकयानव्यवस्थायाः एतादृशी स्थितिः नास्ति यत् दिल्लीसर्वकारः पुनः पुनः एतादृशान् प्रयोगान् कर्तुं शक्नोति। दिल्लीपरिवहननिगमस्य (डीटीसी) तथा सर्वकारस्य अन्तर्गतं प्रचलति अवशिष्टानां बसयानानां संख्या तत्क्षणमेव वर्धयितव्या भविष्यति। अस्मिन् बजटे सार्वजनिकयानस्य कृते १२,९५२ कोटिरूप्यकाणां प्रावधानं कृतम् अस्ति । तत्क्षणमेव पञ्चसहस्राणि विद्युत्बसानि क्रेतुं सर्वकारेण प्रतिज्ञा कृता अस्ति। दिल्ली-नगरस्य परितः पूर्व-परिधीय-पश्चिम-परिधीय-मार्गयोः निर्माणस्य कारणात् दिल्ली-मार्गेण एकस्मात् राज्यात् अन्यतमं राज्यं प्रति गच्छन्तीनां ट्रकानाम् आगमनं न्यूनीकृतम् अस्ति । केन्द्रीयमार्गपरिवहनमन्त्रालयेन दिल्लीनगरस्य कृते ५० सहस्रकोटिरूप्यकाणां परियोजना कृता आसीत्, तस्याः अधिकांशः भागः सम्पन्नः अस्ति। राष्ट्रीयहरितन्यायाधिकरणसहिताः बहवः न्यायालयाः दिल्लीप्रदूषणमुक्तं कर्तुं बहुवारं कठोरआदेशं दत्तवन्तः।
दिल्ली-एनसीआर-नगरे कूपदाहः अपि प्रदूषणस्य प्रमुखं कारणं मन्यते । पञ्जाब-हरियाणा-राजस्थान-उत्तरप्रदेशयोः कृषकाः क्षेत्रेषु सस्यावशेषान् दहन्ति, यस्य धूमेन देहलीनगरं मेघं पातयति । न्यायालयस्य आदेशस्य अनन्तरं सर्वकारेण कूपस्य दहनं त्यक्त्वा तस्य उत्तमः उपयोगः कर्तुं प्रयत्नाः आरब्धाः सन्ति । तथैव एनजीटी-संस्थायाः पेट्रोलेन चालितानां १५ वर्षाणां वाहनानां, डीजलेन चालितानां १० वर्षाणां वाहनानां च प्रतिबन्धः कृतः अस्ति । तदपि प्रदूषणं न्यूनं न भवति इति दृश्यते । दिल्लीनगरे पूर्वमपि न्यायालयस्य आदेशेन सर्वाणि वाणिज्यिकवाहनानि सीएनजी-इत्यनेन चाल्यन्ते ।
एकस्मिन् दिने एव स्थितिः न दुर्गता अभवत्। कुव्यवस्थापनेन, सर्वकारीयप्रमादेन च दिल्लीनगरस्य स्थितिः दुर्गता अभवत्, तत्र परिष्कारस्य कोऽपि लक्षणं नास्ति। सर्वोच्चन्यायालयेन १९९८ तमे वर्षे जुलैमासस्य २८ दिनाङ्के आदेशः दत्तः यत् दिल्लीनगरे प्रचलितानि सर्वाणि बसयानानि क्रमेण सीएनजी-इत्यत्र परिवर्तयितव्यानि । तस्य तिथिः ३१ मार्च २००१ इति निर्धारिता ।यदा सर्वकाराः परस्परं उत्तरदायित्वं परिहरन्ति स्म तदा २००२ तमे वर्षे एप्रिलमासे सर्वोच्चन्यायालयेन पुनः कठोर आदेशाः दत्ताः । तदनन्तरं सीएनजी-इत्यत्र बसयानानां, वाणिज्यिकवाहनानां च प्रवर्तनस्य प्रक्रिया त्वरिता अभवत् । वस्तुतः २०१० तमे वर्षे राष्ट्रमण्डलक्रीडायाः आयोजनात् प्राप्तेन धनेन दिल्लीनगरस्य वीथिषु बसयानानि प्रकटितुम् आरब्धानि । दिल्लीसर्वकारेण उच्चन्यायालये १५ सहस्राणि बसयानानि चालयितुं शपथपत्रं दत्तम्, परन्तु अधुना २०१० तमस्य वर्षस्य बसयानानि अपि मार्गाद् बहिः गन्तुम् आरब्धानि, बसयानानां संख्या गणनाय न्यूनीकृता अस्ति। केवलं डीटीसी-अन्तर्गतं प्रचलन्तः निजीबसाः एव मार्गेषु दृश्यन्ते । दिल्ली मेट्रो स्वकीयेन गतिना प्रचलति। बहवः जनाः स्थानीयरेलयानेन अपि गच्छन्ति स्म, यस्य अपि सम्यक् आरम्भः अद्यापि न कृतः । सार्वजनिकयानव्यवस्थायाः अभावात् ये यात्रां कुर्वन्ति ते स्ववाहनैः गच्छन्ति । एतादृशे सति मार्गेषु वाहनानां जनसमूहः कथं न्यूनीकर्तुं शक्यते ?
दिल्लीनगरे पञ्जीकृतानां वाहनानां संख्या एककोटिभ्यः अधिका अस्ति। एनसीआरस्य अन्येषु राज्येषु पञ्जीकृताः लक्षशः वाहनाः प्रतिदिनं दिल्लीनगरे प्रचलन्ति। अतः सम्पूर्णस्य एनसीआरस्य किमपि योजनां कृत्वा एव प्रदूषणं नियन्त्रयितुं शक्यते । दिल्ली-नगरस्य न स्वकीयः मौसमः अस्ति, न च दिल्ली-जनानाम् आवश्यकतानां पूर्तये विद्युत्-जलं च अस्ति । दिल्ली-नगरस्य कस्यापि समस्यायाः समाधानं केवलं देहल्याः कृते न सम्भवति । दिल्लीनगरस्य सार्वजनिकयानव्यवस्था उत्तमः भवेत् येन मार्गेषु निजीवाहनानां संख्या न्यूनीकर्तुं शक्यते। मार्गाणां जामात् मुक्तिं कर्तुं समन्वितः प्रयासः भवेत्। बहिः आगच्छन्तीनां वाहनानां प्रदूषणं न्यूनीकर्तुं मानकानि दिल्लीनगरे कार्यान्विताः भवेयुः। दिल्लीनगरे कोऽपि प्रदूषक-उद्योगः कार्यं कर्तुं न अर्हति। दिल्ली-नगरे एनसीआर-नगरे च प्रदूषणनिवारणाय मानकानि कठोररूपेण कार्यान्वितव्यानि। पर्यावरणं राजनैतिकविषयं न कृत्वा सामान्यजनानाम् प्राणरक्षणस्य विषयः करणीयः।
तथा च सर्वकारीययन्त्राणां सामान्यसहभागितायाः प्रयत्नेन च मलिनजलस्य एकबिन्दुः अपि यमुनायां न गच्छति इति सुनिश्चितं कर्तव्यं भविष्यति, तस्मिन् किमपि प्रकारस्य कचरान् पातयित्वा कठोरदण्डः दातव्यः भविष्यति। मूलसमस्या अस्ति दिल्लीनगरस्य अनधिकृताः उपनिवेशाः अवैधनिर्माणं च, येषु अधिकांशेषु सीवरव्यवस्था नास्ति तथा च यत्र सन्ति तत्र अपि ते प्रभाविणः न भवन्ति। तत्र मलः यमुनायां ऋजुं गच्छति। दिल्ली-नगरस्य निवाससमये येषु क्षेत्रेषु सीवर-रेखाः स्थापिताः आसन्, तेषु अधिकांशः क्षेत्रः निष्प्रयोजनः अभवत् । सीवररेखाः रुद्धाः सन्ति, प्रवाहस्य स्थानं नास्ति । सीवर-जल-मुख्य-रेखा-प्रतिस्थापनस्य कार्यं चिरकालात् प्रचलति । सीवरस्य मलिनता, मलिनजलं च नलिकाद्वारा जलशुद्धिकरणयन्त्राणां माध्यमेन न अपितु मार्गेभ्यः नालिकेभ्यः च प्रत्यक्षतया यमुनानगरं गच्छति। कदा कथं च तस्य संशोधनं भविष्यति इति वक्तुं न शक्यते। प्रदूषणनियन्त्रणवत् यमुना अपि धनमात्रेण शोधनं कर्तुं न शक्यते । सर्वकारस्य बलं, प्रज्ञां, जनसहभागिता च विना न दिल्ली प्रदूषणमुक्तं न यमुना नदी स्वच्छा भविष्यति।
(लेखकः हिन्दुस्थानसमाचारस्य कार्यकारी सम्पादकः अस्ति।)
हिन्दुस्थान समाचार / Dheeraj Maithani