विद्यालयं गच्छामः अभियानस्य अंतर्गतं अद्य विद्यालयेषु भविष्यभेट इति सम्मेलनं भविष्यति।
बालकानां मार्गदर्शनाय आगमिष्यन्ति जनप्रतिनिधयः, प्रबुद्धजनाश्च वरिष्ठाधिकारीणश्च। ग्वालियर, २ अप्रैलमासः (हि.स.)। मध्यप्रदेशे एकस्मिन् अप्रैलमासे आरब्धस्य विद्यालयं गच्छामः अभियानस्य द्वितीयदिवसे बुधवासरे शासकीयविद्यालयेषु भविष्यसङ्गमः नामकार्यक्रमं
स्कूल चलें हम अभियान (फाइल फोटो)


बालकानां मार्गदर्शनाय आगमिष्यन्ति जनप्रतिनिधयः, प्रबुद्धजनाश्च वरिष्ठाधिकारीणश्च।

ग्वालियर, २ अप्रैलमासः (हि.स.)। मध्यप्रदेशे एकस्मिन् अप्रैलमासे आरब्धस्य विद्यालयं गच्छामः अभियानस्य द्वितीयदिवसे बुधवासरे शासकीयविद्यालयेषु भविष्यसङ्गमः नामकार्यक्रमं भविष्यति। अस्मिन् कार्यक्रमे समाजस्य विविधक्षेत्रेषु प्रसिद्धाः, प्रबुद्धाः, सम्मानिताश्च गणमान्यव्यक्तयः प्रेरकत्वेन विद्यालयेषु गत्वा विद्यार्थिनः मार्गदर्शनं करिष्यन्ति।

भविष्यसङ्गमः कार्यक्रमस्य अंतर्गतं विशिष्टसिद्धिं प्राप्तवन्तः क्रीडकाः, साहित्यिकाः, कलाकाराः, सञ्चारमित्राः, जिल्लाप्रशासनस्य च आरक्षाकाधिकरिणः विशेषरूपेण आमन्त्रिताः सन्ति। जनसम्पर्काधिकारी हितेन्द्रसिंहभदौरिया उक्तवान् यत् आमन्त्रिताः अतिथयः विद्यालयेषु उपस्थितान् बालकान् अध्ययनस्य महत्त्वं बोधितुम् प्रेरणादायिनीं कथां च श्रावयिष्यन्तः।

एते समाजसेवीसंस्थाः च स्वच्छया विद्यार्थिभ्यः पाठशालोपयोगिनि वस्तूनि दातुं शक्नुवन्ति। जिल्लाशिक्षाधिकारीकार्यालयेन प्रदत्ताः यत् ग्वालियरस्य राजा मानसिंहतोमरः संगीतकला विश्वविद्यालयस्य कुलगुरवः, अन्सताराष्ट्रियमानवीयसंगठन सचिवः नवलशुक्लः, सहायकजिल्लालोक अभियोजनाधिकारी गायत्रीगुर्जरः, स्नेहलताचन्देलः, राष्ट्रियस्वैच्छिकसङ्घटनस्य सचिवः स्नेहलतादुबे, वरिष्ठपत्रकारः देव श्रीमालिः, अर्पण राउतः इत्यादयः च बालकानां मार्गदर्शनार्थं विद्यालयेषु गमिष्यन्ति। एतैः सह जिल्लाप्रशासनस्य वरिष्ठाधिकारीणः अपि अनेकविद्यालयेषु भविष्यसङ्गम अंतर्गते विद्यार्थिनः मार्गदर्शनं करिष्यन्ति।

हिन्दुस्थान समाचार / ANSHU GUPTA