असमप्रदेशकांग्रेसदलम् - पञ्चायतेषु निर्वाचनप्रक्रियायां प्रत्याशीचयनस्य विकेन्द्रीकरणम् अकरोत्।
गुवाहाटी, ०२ अप्रैलमासः (हि.स.)। असमप्रदेशकांग्रेससमित्या पञ्चायतेषु निर्वाचनप्रक्रियायाः प्रत्याशीचयनस्य विकेन्द्रीकरणाय परिपत्रं निर्गतम्। पूर्वं, जिलापरिषद्सम्बद्धानां प्रत्याशीनां निर्णयं प्रदेशकांग्रेसदलेन क्रियते स्म, यथा क्षेत्रीयपञ्चायतानां
कांग्रेस पार्टी लोगो


गुवाहाटी, ०२ अप्रैलमासः (हि.स.)। असमप्रदेशकांग्रेससमित्या पञ्चायतेषु निर्वाचनप्रक्रियायाः प्रत्याशीचयनस्य विकेन्द्रीकरणाय परिपत्रं निर्गतम्।

पूर्वं, जिलापरिषद्सम्बद्धानां प्रत्याशीनां निर्णयं प्रदेशकांग्रेसदलेन क्रियते स्म, यथा क्षेत्रीयपञ्चायतानां प्रत्याशीनां चयनं जिलाकांग्रेससमितिभिः क्रियते स्म। नूतनपरिपत्रानुसारं, अधुना जिलापरिषद्सम्बद्धानां प्रत्याशीनां निर्णयं अन्तिमरूपेण जिलाकांग्रेससमितिभिः करिष्यते, तथा क्षेत्रीयपञ्चायतानां प्रत्याशीनां चयनं खण्डकांग्रेससमितिभिः सम्पाद्यते।

अस्य प्रक्रियायां मण्डलकमिटी, बूथकमिटी तथा सम्बन्धितजिलस्य वरिष्ठनेतृणां पूर्णाधिकारः प्रदत्तः। असंप्रदेशकांग्रेससमितिः केवलं जिलेषु पर्यवेक्षकरूपेण प्रतिनिधीन् प्रेषयिष्यति तथा प्रकरणानां निगराणीं करिष्यति। यथा जिलाकांग्रेससमितयः खण्डेषु हस्तक्षेपं न करिष्यन्ति, अपि तु खण्डेषु पर्यवेक्षकान् प्रेषयिष्यन्ति।

हिन्दुस्थान समाचार