देवासः हिन्दूदेवतानां रङ्गोलीं पादेन दूषितं कृत्वा सहायकप्राध्यापकस्य विरुद्धं प्राथमिकी पञ्जीकृता
देवासः, 2 अप्रैलमासः (हि.स.)। मध्यप्रदेशस्य देवासमण्डले एकस्मिन् सरकारीमहाविद्यालये नियुक्तः सहायकप्रोफेसरः हिन्दुदेवतानां रङ्गोलीं पादैः मर्दनस्य प्रकरणं प्रकाशं प्राप्तवान्। अस्याः घटनायाः विडियो प्रसृतम् अभवत् ततः परं भाजपा छात्रपक्षः अखिलभारतीयवि
हिंदू देवताओं की रंगोली को पैरों से बिगाड़ने वाले सहायक प्रोफेसर (वीडियो से ली गई तस्वीर)


देवासः, 2 अप्रैलमासः (हि.स.)। मध्यप्रदेशस्य देवासमण्डले एकस्मिन् सरकारीमहाविद्यालये नियुक्तः सहायकप्रोफेसरः हिन्दुदेवतानां रङ्गोलीं पादैः मर्दनस्य प्रकरणं प्रकाशं प्राप्तवान्। अस्याः घटनायाः विडियो प्रसृतम् अभवत् ततः परं भाजपा छात्रपक्षः अखिलभारतीयविद्यार्थीपरिषदः प्रदर्शनं कृत्वा परिवादं लेखितवान्। इदानीं महाविद्यालयस्य प्राचार्यस्य शिकायतया कन्नोडपुलिसस्थाने आरोपितसहायकप्राध्यापकस्य विरुद्धं प्रकरणस्य गम्भीरताम् अवलोक्य प्राथमिकी पञीकृता अस्ति। तस्मिन् एव काले प्रशासनेन महाविद्यालयात् निष्कासितः अस्ति।

बुधवासरे प्रकरणस्य विषये सूचनां दत्त्वा थानाप्रभारी तहजीबकाजी इत्यनेन उक्तं यत् कन्नोड्-नगरस्य सरकारीकला-वाणिज्य-महाविद्यालये आयोजिते रङ्गोली-प्रतियोगितायाः समये बालिका-छात्रैः भगवान्-राम-कृष्णयोः सुन्दर-रङ्गोली निर्मितवती, या आरोपित-सहायक-प्रोफेसरेन जयर-अली-रङ्गवाला पादैः मेटिता। यस्य कारणात् तत्र उपस्थिताः छात्राः विरोधं कृतवन्तः। अस्य सम्पूर्णस्य घटनायाः भिडियो सामाजिकमाध्यमेषु प्रसृतम् अभवत्, तदनन्तरं महाविद्यालये कोलाहलः अभवत् । छात्राः स्थानीयसंस्थाः च आरोपिणां विरुद्धं कठोरकार्यवाहीम् आग्रहं कृत्वा आरक्षकस्थाने परिवादं कृतवन्तः।

सः अवदत् यत् प्रकरणं प्रकाशं प्राप्तस्य अनन्तरं प्रभारी प्राचार्यप्रेम्पलस्य शिकायतया आरक्षकैः प्रकरणस्य पञ्जीकरणं कृत्वा अन्वेषणम् आरब्धम्। आरक्षकेण तस्य विरुद्धं बीएनएसस्य धारा २९८, १९६ च अन्तर्गतं प्रकरणं कृत्वा अन्वेषणम् आरब्धम्। आरोपी प्राध्यापकः जैर अली रंगवाला प्रकरणस्य पञ्जीकरणात् पलायितः अस्ति। अस्य विषये राज्यसर्वकारस्य मन्त्री विश्वाससारङ्गः अवदत् यत्, 'एतादृशी मानसिकतां वयं सहितुं न शक्नुमः।' ईश्वरस्य रङ्गोलीं कस्यचित् एतत् कर्तुं असह्यम्। सः अवदत् यत् पुलिसाः घटनायाः अन्वेषणं कुर्वन्ति, अस्मिन् विषये कठोरकार्यवाही भविष्यति।

देवासस्य जनपदाधिकारी ऋतुराजसिंहः कथयति यत् सहायकप्राध्यापकस्य विरुद्धं प्रकरणं पञ्जीकरणं कृतम् अस्ति। अध्यापक जुजैर अली रंगवाला विरुद्धं भारतीयन्यायसंहितायां धारा 298 (पूजास्थानस्य वा पवित्रवस्तुनः क्षतिं वा अपवित्रीकरणं वा) तथा 196 (धर्म, जाति इत्यादीनां आधारेण विभिन्नसमूहानां मध्ये वैरभावं प्रवर्धयति) इत्यस्य अन्तर्गतं प्राथमिकी पंजीकृता अस्ति।

हिन्दुस्थान समाचार / ANSHU GUPTA