Enter your Email Address to subscribe to our newsletters
रायपुरम्, 2 अप्रैलमासः (हि.स.)।महादेवसट्टाआप विषयके प्रकरणे पूर्वमुख्यमन्त्रिणः भूपेशबघेलस्य विरुद्धम् एफआईआर् प्रविष्टायाम् प्रदेशस्य राजनैतिकस्थितिः उष्णा जाता।
सीबीआईसंस्थायाः परिक्रमणकार्याणि लक्ष्यीकृत्य कांग्रेस् दलं निरन्तरं भाजपा सर्वकारं परिक्रामितुं प्रयासं करोति। प्रदेशकांग्रेसाध्यक्षः दीपकबैजः स्वस्य वक्तव्ये उक्तवान् यत् सीबीआई छापामार्याः अनन्तरं २१ अधिकानां जनानां विरुद्धम् एफआईआर् प्रविष्टम्।
केंद्रीयसंस्थाभिः अस्मान् भीषयितुं प्रयासः क्रियते इति तेन उक्तम्। सः सरकारम् आरोपयन् अवदत् यत् मुख्यसरग्नः सौरभचन्द्राकरः अष्टमे स्थाने नामितः किन्तु भूपेशबघेलः षष्ठमे स्थाने। सरकारेण एवं कृत्वा मुख्याभियुक्तान् रक्षितुं कार्यं कृतम् इति तस्य मन्था स्पष्टा जाता।
दीपकबैजः सरकारं प्रति प्रश्नान् उद्भाव्य उक्तवान् यत् सरकारः महादेवसट्टा कथं न निवारयति? मन्त्रीभ्यः नेतृभ्यश्च महादेवसट्टायाः धनप्राप्तिः भवति, अतः तेषां न कार्यं कुर्वन्ति।
सः अवदत् यत् प्रदेशे केन्द्रे च भाजपा सरकार अस्ति, तथापि सट्टाकार्यं संवर्धयति। भाजपा इदं निषेधं कर्तुं न प्रयासं करोति, अपितु विपक्षीयान् भयभीतं कर्तुं संलग्ना अस्ति, किन्तु एषः प्रयत्नः निष्फलः भविष्यति।
उल्लेखनीयं यत् सीबीआई संस्थया महादेवसट्टाआप् प्रकरणे पूर्वमुख्यमन्त्री भूपेशबघेलः अभियुक्तः रूपेण निर्दिष्टः।
अस्य प्रकरणस्य अन्तर्गतं तस्य विरुद्धम् एफआईआर् प्रविष्टा या षष्ठमं अभियुक्तरूपेण तस्य नाम निर्दिष्टम्।
कुलं २१ जनानां विरुद्धं प्रकरणं प्रविष्टम्, यस्मिन् महादेवाआप्-प्रवर्तकौ सौरभचन्द्राकरः रविउप्पलः च अ
पि समाविष्टौ।
हिन्दुस्थान समाचार