Enter your Email Address to subscribe to our newsletters
फतेहाबादः, 2 अप्रैलमासः (हि.स.)।मनोहर मेमोरियल महाविद्यालयस्य वनस्पतिविज्ञानविभागेन बुधवासरे छत्राककृषिं प्रति लक्षितं विस्तार-व्याख्यानम् आयोजितम्। अस्मिन् कार्यक्रमे विशेषज्ञैः छात्राणाम् कृ्षिप्रयोगस्य तकनीकेषु विषये विस्तारपूर्वकं ज्ञानं प्रदत्तम्।कार्यक्रमे मुख्यवक्तृरूपेण सीआरएम् जाट्-महाविद्यालयस्य सहायक-प्राध्यापकः डॉ. सुनील कुमार सहभागिता कृतवान्, यस्मिन् सः स्व-विशेषज्ञतया तथा अन्तर्दृष्ट्या सत्रस्य नेतृत्वम् अकरोत्। एतेन सह जीवविज्ञान-विशेषज्ञया नीलम-बत्राया अपि विद्यार्थिभ्यः विविधेषु महत्वपूर्णेषु विषयेषु स्वविचाराः चर्चिताः। महाविद्यालयस्य प्राचार्येण डॉ. गुरचरण-दासेन आगतानां अतिथीनाम् स्वागतं कृतम्।व्याख्याने छत्राक-कृषेः विविधपक्षेषु चर्चा कृता, यस्मिन् अस्य आर्थिक-सामर्थ्यम्, पर्यावरणीय-लाभाः, नवोद्यमानानां कृते व्यावहारिक-सूचनाः च समाविष्टाः। मुख्यवक्त्रा उक्तं यत् अल्पे स्थले कृ्षिं कृत्वा उत्तमं लाभं प्राप्तुं छत्राक-कृषिः श्रेष्ठः विकल्पः अस्ति। सामान्यतः कृषये मृत्तिका तथा भूमेः आवश्यकता भवति, किन्तु मश्रुम्-कृषिः एषा अस्ति यत्र अल्पम् जलं, विना मृत्तिकायाः, विना सूर्यातपस्य च अल्पसमये एव उत्तमं लाभः प्राप्यते।सः अपि अवदत् यत् अद्य युवानां कृषेः प्रति रुचिः वर्धते। विशेषतः ते परम्परागत-कृषेः स्थाने आधुनिक-कृषेः प्रति अधिकं आकर्ष्यन्ते। छत्राक-कृषिं कृत्वा युवानः उत्तमं लाभं प्राप्नुवन्ति। तेन उक्तं यत् छत्राकं शुद्धरूपेण शाकाहारः अस्ति, यः तन्तुभिः युक्तः आहारः च अस्ति। अस्मिन प्रचुररूपेण प्रोटीन् सह बहवः विटामिनः च विद्यमानाः। अस्य सेवनात् चर्मणः स्वास्थ्यं तथा हृदयस्य सुदृढता अपि प्राप्यते।अन्ते वनस्पतिविज्ञान-विभागाध्यक्षया प्रो. मंजू-कुमार्या सर्वेषां अतिथीनां धन्यवादः कृतः। अस्मिन् अवसरे सुदर्शनसिंह-मल्होत्रा, नीलम-बत्रा, सुदर्शन-बत्रा च उपस्थिताःआसन्।
हिन्दुस्थान समाचार