Enter your Email Address to subscribe to our newsletters
नवदेहली, 02 अप्रैलमासः (हि.स.)। केन्द्रसर्वकारेण उपनियन्त्रकं लेखामहाप्रबन्धकं च नियुक्तं एस.रमणः पेन्शनकोषनियामकविकासप्राधिकरणस्य (पीएफआरडीए) अध्यक्षः नियुक्तः। रमनः वर्तमानस्य अध्यक्षस्य दीपकमोहन्त्यस्य स्थाने स्थास्यति, यस्य कार्यकालः मे २०२५ तमे वर्षे समाप्तः भविष्यति।बुधवासरे दत्तसूचनायाम् आधिकारिकस्रोतांसि अवदन् यत् ०१ अप्रैल दिनाङ्के प्रकाशिते सर्वकारीयसूचनायाम् उक्तं यत् मन्त्रिमण्डलस्य नियुक्तिसमित्या उपनियन्त्रकस्य महालेखापरीक्षकस्य च शिवसुब्रमण्यम रमणस्य पदस्य नियुक्तेः अनुमोदनं दत्तम् अस्ति पेन्शनकोष नियामकविकास प्राधिकरणस्य अध्यक्षः।
अधिसूचनानुसारं एसीसी इत्यनेन शिवसुब्रह्मण्यम रमणस्य नियुक्तिः पञ्चवर्षपर्यन्तं वा यावत् सः ६५ वर्षाणि न प्राप्नोति तावत् अनुमोदनं कृतवती अस्ति। एस रमणः सम्प्रति उपकैग्रूपेण कार्यं कुर्वन् अस्ति। सः भारतीयलेखापरीक्षा-लेखासेवायाः १९९१ तमे वर्षे वर्ग-अधिकारी अस्ति । उल्लेखनीयं यत् शिवसुब्रमण्यम रमणः २०२१ तः २०२४ पर्यन्तं वर्षत्रयपर्यन्तं भारतीयलघुउद्योगविकासवित्तकोषस्य अध्यक्षः प्रबन्धनिदेशकः अपि कार्यं कृतवान् अस्ति ।सिड्बीइ-संस्थायां सम्मिलितुं पूर्वं सः नेशनल् ई-गवर्नेन्स सर्विसेज लिमिटेड् इत्यस्य एमडी तथा मुख्यकार्यकारी अधिकारी आसीत्।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani