Enter your Email Address to subscribe to our newsletters
इंफाल, 02 अप्रैलमासः (हि.स.)। मणिपुरस्य संवेदनशीलक्षेत्रेषु कृतेषु अभियानेषु सुरक्षाबलाः शस्त्राणां विस्फोटकानां च विशालं सञ्चयं प्राप्तवन्तः। मणिपुरआरक्षक बुधवासरे अवदत् यत् अस्मिन् काले इम्फालपश्चिममण्डलस्य पत्सोईरक्षकस्थानक्षेत्रस्य साजिरोक्क्षेत्रात् विशालमात्रायां शस्त्राणि गोलाबारूदं च प्राप्तम्।
प्राप्तसामग्रीषु एकः एसएलआर-राइफलः, एकः एकल-बैरल-बन्दूकः, त्रीणि ९ मि.मी.पिस्तौलानि, एकस्य एके-राइफलस्य रिक्त-पत्रिका, इन्सास्-राइफलस्य द्वौ व्ययित-पत्रिकाः, पञ्च .३०३ बोर्-गोलिका:, दश .३०३ रिक्तकार्टुज:, चत्वारि बैरल्-कार्टुज: अन्ये च द्वौ कारतूसौ च सन्ति
एतदतिरिक्तं पञ्चस्तरीयधूमगोलानि, एकः हस्तग्रेनेड्, चत्वारि धूमग्रेनेड्, एकः स्टनग्रेनेड्, षट् प्लेट् (चत्वारि प्लास्टिकं द्वौ रबरौ च), त्रीणि बुलेटप्रूफ् प्रावरकानि, त्रीणि छलावरणहेल्मेट्, एकः बाओफेङ्गहस्तसेट् (एण्टेना विना) च तस्य चार्जरः च पुनः प्राप्ताः सुरक्षाबलाः अन्तिमेषु मासेषु एतादृशानि अनेकानि कार्याणि कृतवन्तः, येषु बृहत् परिमाणेन शस्त्राणि विस्फोटकसामग्रीश्च प्राप्तानि क्षेत्रे शान्तिं स्थिरतां च निर्वाहयितुम् सुरक्षासंस्थाः निरन्तरं कार्याणि कुर्वन्ति।
हिन्दुस्थान समाचार / ANSHU GUPTA