इम्फालपश्चिमे सुरक्षाबलाः शस्त्रसञ्चयं प्राप्तवन्तः।
इंफाल, 02 अप्रैलमासः (हि.स.)। मणिपुरस्य संवेदनशीलक्षेत्रेषु कृतेषु अभियानेषु सुरक्षाबलाः शस्त्राणां विस्फोटकानां च विशालं सञ्चयं प्राप्तवन्तः। मणिपुरआरक्षक बुधवासरे अवदत् यत् अस्मिन् काले इम्फालपश्चिममण्डलस्य पत्सोईरक्षकस्थानक्षेत्रस्य साजिरोक्क्षेत
मणिपुर में बरामद हथियार और विस्फोटकों की तस्वीर।


इंफाल, 02 अप्रैलमासः (हि.स.)। मणिपुरस्य संवेदनशीलक्षेत्रेषु कृतेषु अभियानेषु सुरक्षाबलाः शस्त्राणां विस्फोटकानां च विशालं सञ्चयं प्राप्तवन्तः। मणिपुरआरक्षक बुधवासरे अवदत् यत् अस्मिन् काले इम्फालपश्चिममण्डलस्य पत्सोईरक्षकस्थानक्षेत्रस्य साजिरोक्क्षेत्रात् विशालमात्रायां शस्त्राणि गोलाबारूदं च प्राप्तम्।

प्राप्तसामग्रीषु एकः एसएलआर-राइफलः, एकः एकल-बैरल-बन्दूकः, त्रीणि ९ मि.मी.पिस्तौलानि, एकस्य एके-राइफलस्य रिक्त-पत्रिका, इन्सास्-राइफलस्य द्वौ व्ययित-पत्रिकाः, पञ्च .३०३ बोर्-गोलिका:, दश .३०३ रिक्तकार्टुज:, चत्वारि बैरल्-कार्टुज: अन्ये च द्वौ कारतूसौ च सन्ति

एतदतिरिक्तं पञ्चस्तरीयधूमगोलानि, एकः हस्तग्रेनेड्, चत्वारि धूमग्रेनेड्, एकः स्टनग्रेनेड्, षट् प्लेट् (चत्वारि प्लास्टिकं द्वौ रबरौ च), त्रीणि बुलेटप्रूफ् प्रावरकानि, त्रीणि छलावरणहेल्मेट्, एकः बाओफेङ्गहस्तसेट् (एण्टेना विना) च तस्य चार्जरः च पुनः प्राप्ताः सुरक्षाबलाः अन्तिमेषु मासेषु एतादृशानि अनेकानि कार्याणि कृतवन्तः, येषु बृहत् परिमाणेन शस्त्राणि विस्फोटकसामग्रीश्च प्राप्तानि क्षेत्रे शान्तिं स्थिरतां च निर्वाहयितुम् सुरक्षासंस्थाः निरन्तरं कार्याणि कुर्वन्ति।

हिन्दुस्थान समाचार / ANSHU GUPTA