भारतीय-रूसी-नौसेनायाः द्विपक्षीयः अभ्यासः 'इन्द्रः' द्वयोः चरणयोः सम्पन्नः
- जटिलाः सामरिकाः युक्तयः, वायु-पृष्ठलक्ष्ययोः केन्द्रिताःनवदेहली, 02अप्रैलमासः (हि.स.)। भारतीय-रूसी-नौसेनायाः द्विपक्षीयः अभ्यासः ‘इन्द्रः’ बुधवासरे समाप्तः । अयं द्विचरणीयः अभ्यासः समुद्रीयसहकार्यस्य प्रतीकं जातः, यत् अन्तरसञ्चालनक्षमतां परिचालनसहक
द्विपक्षीय अभ्यास 'इंद्र' में हिस्सा लेते हुए भारतीय और रूसी नौसेनाओं के जहाज


- जटिलाः सामरिकाः युक्तयः, वायु-पृष्ठलक्ष्ययोः केन्द्रिताःनवदेहली, 02अप्रैलमासः (हि.स.)। भारतीय-रूसी-नौसेनायाः द्विपक्षीयः अभ्यासः ‘इन्द्रः’ बुधवासरे समाप्तः । अयं द्विचरणीयः अभ्यासः समुद्रीयसहकार्यस्य प्रतीकं जातः, यत् अन्तरसञ्चालनक्षमतां परिचालनसहकार्यं च वर्धयितुं नौसेनाद्वयस्य प्रतिबद्धतां प्रतिबिम्बयति। चेन्नई-तटस्य समीपे बङ्गाल-खल्ले च विमान-पृष्ठीय-लक्ष्याणां विरुद्धं जटिल-रणनीतिक-परिचालनेषु, संयुक्त-अभ्यासेषु च नौसेनाद्वयं प्रवृत्तम्।

भारतरूसयोः मध्ये स्थायि-समुद्री-सन्धि-प्रतीकं यत् 2003 तमे वर्षे आरब्धम्, अयं अभ्यासः द्वयोः नौसेनायोः दीर्घकालीन-रणनीतिक-सम्बन्धस्य प्रतीकः अस्ति भारत-रूस-द्विपक्षीय-नौसेना-अभ्यासस्य 14 तमे संस्करणं चेन्नई-तटस्य समीपे 28 मार्च-दिनाङ्के आरब्धम् ।उभय-देशयोः नौका

बन्दरगाह-चरणस्य आरम्भं कृत्वा 30 मार्च-पर्यन्तं अभ्यासं कृतवन्तः ।बन्दर-चरणस्य विषय-विशेषज्ञ-आदान-प्रदानं, परस्पर-भ्रमणं, क्रीडा-कार्यक्रमाः, द्वयोः नौसेनायोः कर्मचारिणां मध्ये प्री-सेलब्रीफिंग च अभवत्।

तदनन्तरं बङ्गलखल्ले समुद्रचरणं 31 मार्चतः 02 अप्रैलमासपर्यन्तं यावत् चलति स्म । समुद्रचरणस्य उन्नतनौसैनिक-अभ्यासाः अभवन्, यत्र सामरिकपरिचालनं, साक्षात्शस्त्रप्रहारः, वायुविरोधीकार्यक्रमः, प्रचलति पुनः पूरणं,उदग्रयान क्रॉसडेकलैंडिंग-अवरोहणं, समुद्रसवारानाम् आदान-प्रदानं च अभवत् अस्मिन् अभ्यासे रूसी नौसेनायाः नौकाः पेचाङ्गा, रेज्की, अल्दार त्सिडेन्झापोवः अपि च भारतीयनौसेनायाः नौकाः राणा, कुथार्, समुद्रीयगस्त्यविमानाः पी 8 आई च भागं गृहीतवन्तः।

अयं द्विचरणीयः अभ्यासः समुद्रीयसहकार्यस्य प्रतीकं जातः, यत् अन्तरसञ्चालनक्षमतां परिचालनसहकार्यं च वर्धयितुं नौसेनाद्वयस्य प्रतिबद्धतां प्रतिबिम्बयति। एतेषां अभ्यासानाम् अन्तरक्रियाणां च उद्देश्यं समुद्रीयसहकार्यं वर्धयितुं, मैत्रीसम्बन्धं सुदृढं कर्तुम् उत्तमसञ्चालनप्रथानाम् आदानप्रदानं, द्वयोः देशयोः मध्ये कूटनीतिकसम्बन्धं सुदृढं कर्तुं च आसीत्।

हिन्दुस्थान समाचार / Dheeraj Maithani