Enter your Email Address to subscribe to our newsletters
जम्मूः, 2 अप्रैलमासः (हि.स.)।जम्मू-कश्मीर-भाजपाया अंबेडकर-जयन्ती-समारोहस्य तयारी-समीक्षा-सभा सम्पन्ना। जम्मू-कश्मीर-भाजपाया स्वाध्यक्षस्य सत् शर्मा-नेतृत्वे अंबेडकर-जयन्ती-समारोहस्य तयारी-समीक्षा-सभा आयोजितासीत्। भारतीयसंविधानस्य मुख्यनिर्माता तथा सामाजिकन्यायस्य समतायाश्च प्रबलसंरक्षकः डॉ. भीमरावः रामजी अंबेडकर इत्यस्य जयन्त्याः निमित्तं एषः समारोहः सम्पद्यते। अस्यां सभायां महिला-मोर्चस्य अध्यक्षा संजीता डोगरा, भूतपूर्व-जिलाध्यक्षः प्रमोदः कपाही इत्येते वरिष्ठ-नेतारः भागं गृहीतवन्तः।अत्र १३ तः २५ अप्रिलपर्यन्तं आयोज्यमानानां कार्यक्रमानां रूपरेखा निर्मिता।समितेः सदस्याः शर्माय नियोजितकार्यक्रमानां विषये अवगतवन्तः, यस्य मुख्योद्देशः सामुदायिकसम्बन्धं जागरूकता-पहलाश्च प्रवर्धयितुं तथा डॉ. अंबेडकरस्य विरासतं सम्मानयितुं अस्ति।सत् शर्मा सी.ए. भारतस्य प्रजातन्त्रात्मकसंरचनायां डॉ. अंबेडकरस्य स्थायीयं प्रभावं दर्शयन् समारोहानां गरिमा-सम्मानपूर्वकं आयोजनस्य आवश्यकता-महत्त्वं प्रतिपादितवान्।सः उक्तवान् यत् राष्ट्रव्यापी-भाजपा-कार्यक्रमाः समता-न्याय-बन्धुत्वप्रवर्धने दलस्य प्रतिबद्धतायाः अनुरूपाः । अंबेडकर-जयन्ती केवलं उत्सवः नास्ति, अपितु राष्ट्रे तस्य महान् योगदानस्य स्मारकमपि अस्ति। अस्माकं प्रयत्नः एषः यत् सामाजिक-न्यायस्य तस्य आदर्शाः भविष्यस्य संततिषु प्रेरणां ददातु। अस्यां सभायां पूर्व-उपमुख्यमन्त्री कविंद्र गुप्ता, प्रवक्ता बलबीर राम रतन, भूतपूर्व-उपाध्यक्षः रशपाल वर्मा, वरिष्ठनेतारः राजीव चाढक, अमरीक सिंह, अंकुश महाजन इत्येते अपि उपस्थिताः आसन्।
हिन्दुस्थान समाचार