Enter your Email Address to subscribe to our newsletters
जम्मूः, 2 अप्रैलमासः (हि.स.)।अखनूरविधानसभा क्षेत्रस्य विधायकः मोहनलालभगतः क्षेत्रे प्रचलितानां विकासपरियोजनानां प्रशासनिकप्रकरणानां च चर्चायै सर्वेषां विभागानां अधिकारिणः सम्मानीय उच्चस्तरीयबैठकायाः अध्यक्षताम् अकरोत्।एषा गोष्ठी ब्रूटामण्ड्यां स्थितस्य पुष्पकृषिविभागस्य प्रशिक्षण-सह-जागरूकताकेन्द्रे आयोजितासीत्। अस्याम् वरिष्ठाः विभागीयाः अधिकारीगणः भागं गृहीतवन्तः, संचालनं च अखनूर-उपमण्डलधिकारी मुख्तार अहमदः इत्यनेन कृतवान्।विकासपरियोजनानां प्रगति-समीक्षणेबैठकायाम् विधायकः मोहनलालभगतः क्षेत्रे प्रचलितानां विकासपरियोजनानां प्रगतिं समीक्षितवान्, प्रमुखमुद्देषु च चिन्तां प्रकटितवान्।अत्र प्रथमतः अखनूरे कामेश्वरमन्दिरात् निर्दोषचौकपर्यन्तं मार्गविस्तारणपरियोजना चर्चिता। विधायकः अस्यां परियोजनायां विलम्बम् अप्रीतिं प्रकट्य सम्बन्धितविभागेभ्यः निर्देशं दत्तवान् यत् सर्वे समन्वयपूर्वकम् शीघ्रं कार्यं सम्पन्नं कुर्वन्तु। तेन उक्तं यत् एषा परियोजना समये पूर्णा भविष्यति चेत् नगरस्य यातायात-समस्यायाः समाधानं भविष्यति।प्रधानमन्त्री-गृहनिर्माण-योजनायाः (ग्रामीणा) अन्तर्गतयोः अखनूर-भलवालब्राह्मणखण्डयोः सर्वेक्षणम् अपि समीक्षितम्। विधायकः खण्डविकासाधिकृतान् निर्दिष्टवान् यत् लाभार्थिनां पारदर्शकम् निरीक्षणं कुर्वन्तु, यथा केवलं पात्राः एव अस्य योजने लाभं प्राप्नुयुः।भ्रष्टाचारस्य प्रति शून्य-सहिष्णुताविषये विधायकः स्वस्य शून्यसहिष्णुता-नीतिम् पुनः प्रतिज्ञाय उक्तवान् यत् कस्मिन्चन विभागे भ्रष्टाचारः न सह्यते। तेन चेतावनी दत्ता यत् यदि कोऽपि अधिकारी वा कर्मचारी भ्रष्टाचाराय संलग्नः भवति, तर्हि तस्य विरुद्धे कठोरः विधिक्रमः करिष्यते।सार्वजनिक-कल्याण-योजनासु सर्वकारप्रदत्तानां अनुदानयोजनानां विषये जनसामान्यं जागरूकं कर्तुं अधिकारीभ्यः निर्देशः दत्तः यथा सर्वे आवश्यकजनाः योजनानां सम्यक् लाभं प्राप्नुयुः। यातायातसमस्या-समाधाने अखनूरे वर्धमानस्य यातायात-समस्यायाः परिहाराय कार्यकारी-अधिकारीं निर्दिष्टवान् यत् रेहड़ी-जोनं निर्मीयताम्, अवैध-अतिक्रमणं च शीघ्रं निष्कास्यताम्। अयं उपायः नगरस्य यातायातस्थिति-संवर्धनाय साहाय्यं करिष्यति।खाद्यान्न-वितरण-व्यवस्था-सुधारणे जनाः राशनडिपोः सीमितकार्यदिवसैः बाधाम् अनुभूयन्ते इति दृष्ट्वा विधायकः तहसील-आपूर्तिअधिकारीं निर्दिष्टवान् यत् राशनडिपोः कार्यदिवसः समयं च वर्ध्यताम्, यथा जनाः आवश्यकवस्तूनि सुगमतया प्राप्तुं शक्नुवन्ति।बाढसुरक्षा-कार्याणां समीक्षणे गोष्ठ्याम् जलप्रलयसुरक्षाप्रवृत्तीनां विलम्बः मुख्यतया चर्चितः। विधायकः मैरा, सित्रयाला, चकसिकन्दर क्षेत्रेषु बाढसुरक्षाप्रयोजनानां समीक्षणं कृत्वा गभीरं चिन्तां प्रकटितवान्। तेन अधिकारियों निर्दिष्टम् यत् प्रतिदिनं प्रगतिकथनं प्रदत्तव्यं, जलस्तरवृद्धिं दृष्ट्वा शीघ्रं कार्यं सम्पन्नं करोतु।सार्वजनिकसेवायाः प्रभाविता-वृद्धिः अन्ते विधायकः मोहनलालभगतः सार्वजनिकसेवायाः प्रभावी-प्रदानम् सुनिश्चितं कर्तुं निर्देशं दत्तवान्। तेन आश्वासनं दत्तं यत् तस्य कार्यालयेन सर्वाणि विकासकार्याणि निगृहीतं भविष्यन्ति, यथा शासनं कुशलं पारदर्शकम् च भवेत्।अस्मिन्नेव उपवेशने विधायकः सर्वविभागानां अधिकारिणः समुचितं सहकारं कर्तुं तथा अखनूरे प्रचलितविकासकार्याणां शीघ्रगत्यै प्रयासं कर्तुं अपीलां कृतवान्।
हिन्दुस्थान समाचार