Enter your Email Address to subscribe to our newsletters
- मंत्री सारंगः कृतवान् खेल एवं युवा कल्याण विभागस्य गतिविधीनां समीक्षाम्। भोपालः, 2 अप्रैलमासः (हि.स.) ।क्रीडा-युवा-कल्याणमन्त्रिणः विश्वासः कैलाशसारंगः पार्थ-योजना खेलो-वर्धस्व अभियानस्य च सुव्यवस्थितं क्रियान्वयनं सम्बन्धितान् अधिकारिणः निर्दिष्टवान्। तेन उक्तं यत् पार्थ-योजना खेलो-वर्धस्व अभियानं च बहुभ्यः क्रीडकभ्यः लाभकरं भवेत्, इत्यस्य कृते समुचितं आयोजनं कार्यं च क्रियताम्।मन्त्री सारंगः बुधवासरे तात्यातोपे-क्रीडाङ्गणे स्थिते मेजर-ध्यानचन्द-सभागृहे क्रीडा-युवा-कल्याणविभागस्य समीक्षां कृतवान्। तेन उभे योजना-अभियानयोः मूर्तरूपेण भूमौ स्थापयितुं निर्दिष्टम्।तेन उक्तं यत् प्रारम्भिक-परियोजनारूपेण नव-दशसु संभागेषु तत् शीघ्रगत्या कार्यं क्रियताम्। विभाग-शासन-स्तरेण सम्पूर्णक्रिया पूर्यताम्, एवं च तस्य विस्तृत-प्रचारः अपि विधीयताम्। खेलो-बढों अभियानस्य शुभारम्भे मन्त्रिणा सारंगेन निर्दिष्टं यत् खेलो-वर्धस्व अभियानम् एकमे दिनाङ्के आरभ्यताम्। प्रारम्भे सप्तत्रिंशत् जनपदाः चयनिताः।तेन उक्तं यत्—सामाजिकमाध्यमेन अपि एषा जानकारी जनसामान्यं प्राप्नुयात्, यथा प्रान्तीय-प्रतिभा प्रकाशं प्राप्नुयात्। अस्य अभियानस्य तिथिसूची (क्यालेण्डर) सज्जीकृत्यताम् बालकानां पालकैः सह प्रेरणादायका चर्चाः अपि आयोजिताः भवन्तु। खेलो-एम.पी. गेम्स तथा अन्य चर्चाः मन्त्रिणा निर्दिष्टं यत् सितम्बरमासात् खेलो-एम.पी. गेम्स् आरभ्यन्ताम्, यथा मध्यप्रदेशस्य दलं सज्जं भवेत् तथा राष्ट्रियचैम्पियनशिपमध्ये भागं गृह्णीयात्। अस्यां गोष्ठ्यां भेल-क्रीडासङ्कुलम्, खेलो-एम.पी.-युवा-गेम्स्, प्रकाशतरुणपुष्करम्, फिट-इण्डिया-क्लब्, राष्ट्रियचैम्पियनशिप् च चर्चितानि। तत्र उपस्थिताः अपरमुख्यसचिवः मनुः श्रीवास्तवः, क्रीडासञ्चालकः राकेशगुप्तः, संयुक्तसञ्चालकः बी.एस्. यादवः,अन्ये क्रीडाअधिकारीगणः इत्येते आसन्।
हिन्दुस्थान समाचार