Enter your Email Address to subscribe to our newsletters
नवदेहली, 02 अप्रैलमासः (हि.स.)। कोयलामन्त्रालयेन २०२५ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्के समाप्तस्य वित्तीयवर्षे २०२४-२५ मध्ये कैप्टिव् तथा वाणिज्यिककोयलानिर्माणस्य प्रेषणस्य च नूतनं अभिलेखं निर्माय ऐतिहासिकसफलतां प्राप्तवती अस्ति।अस्मिन् सफलतायां कैप्टिव् तथा वाणिज्यिकखानयोः महत्त्वपूर्णं योगदानम् अस्ति। बुधवासरे कोयलामन्त्रालयेन जारीकृते वक्तव्ये उक्तं यत् २०२५ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्कपर्यन्तं कुलकोयलास्य उत्पादनं १९०.९५ मिलियनटन यावत् वर्धितम् अस्ति, यत् गतवित्तवर्षे १४७.११ मिलियनटनस्य तुलने २९.७९ प्रतिशतस्य महती वृद्धिः अस्ति अङ्गारस्य प्रेषणस्य अपि असाधारणी वृद्धिः अभवत् । १९०.४२ मिलियन टनपर्यन्तं प्राप्तम्, यत् २०२३-२४ वित्तवर्षे १४२.७९ मिलियनटनस्य अपेक्षया ३३.३६ प्रतिशतम् अधिकम् अस्ति ।
मन्त्रालयस्य मते अस्याः सफलतायां कैप्टिव् तथा वाणिज्यिकखानयोः महत्त्वपूर्णं योगदानम् अस्ति । पूर्ववित्तीयवर्षस्य तुलने कैप्टिव् खानिषु उत्पादनस्य २४.७२ प्रतिशतं वृद्धिः, प्रेषणस्य २७.७६ प्रतिशतं च वृद्धिः अभवत् । अनेन प्रमुखोद्योगानाम् निरन्तरम् आपूर्तिः सुनिश्चिता अभवत् । कोयलामन्त्रालयस्य अनुसारं गतवर्षे उत्पादनस्य ६७.३२ प्रतिशतं, प्रेषणस्य ७६.७१ प्रतिशतं च अभूतपूर्ववृद्ध्या वाणिज्यिकखानानां गतिः अग्रणी अस्ति, यत् भारतस्य कोयलाक्षेत्रस्य विस्तारस्य कार्यक्षमतायाः च प्रमाणम् अस्ति।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani