Enter your Email Address to subscribe to our newsletters
लखनऊ, 2 अप्रैलमासः (हि.स.)।मुख्यमन्त्रिणो योगिनःआदित्यनाथस्य कृषक-विकासे विशेषं ध्यानं अस्ति। मुख्यमन्त्रिणः निर्देशानुसारं यानि गण्डक-कृषये प्रोत्साहनं प्रयासाः च क्रियन्ते, तेषाम् परिणामः अस्ति यत् वर्तमान-काले उत्तरप्रदेशः देशे गण्डक-उत्पादने उत्पादकत्वे च प्रथमस्थानं प्राप्तवान्।
एतेनैव क्रमेण गण्डक-शोध-संस्थानैः सह विशेषज्ञाः फेसबुक्-लाइव्-माध्यमेन गण्डक-कृषकान् प्रति अति-आधुनिक-तन्त्रज्ञानस्य प्रशिक्षणं ददाति। गण्डक-विकास-परिषद् एतत् प्रशिक्षण-कार्यक्रमं फरवरी-२४ मासात् आरभ्य सञ्चालयति, यस्य सम्प्रति पञ्चदशलक्षातिरिक्ताः गण्डक-कृषकाः लाभं प्राप्तवन्तः। फेसबुक्-लाइव्-माध्यमेन उत्तरप्रदेशस्य कृषकानाम् सह उत्तराखण्ड-नेपालयोः गण्डक-कृषकाः अपि लाभं लभन्ति।
मुख्यमन्त्रिणो योगि-आदित्यनाथस्य मार्गदर्शनस्य अन्तर्गतं गण्डक-विकास-परिषद् प्रदेशस्य कृषकान् अति-आधुनिक-तन्त्रज्ञानस्य परिचयार्थं शोध-संस्थानेषु प्रशिक्षण-शिबिराणि सञ्चालयति। फेसबुक्-लाइव्-द्वारा ऑनलाइन-प्रशिक्षणं अपि सञ्चालयति।
फेसबुक्-लाइव्-माध्यमेन प्रशिक्षणं दत्त्वा कृषकानां समस्यानाम् अपि शीघ्रं समाधानं प्रदीयते। एतेन प्रशिक्षण-पद्धत्या न्यून-कालेऽधिकेभ्यः कृषकेभ्यः प्रत्यक्षतः प्रशिक्षणस्य लाभः संभवति। अस्य प्रशिक्षण-कार्यक्रमस्य लाभं केवलं उत्तरप्रदेशस्य कृषकाः न लभन्ते, अपि तु उत्तराखण्ड-नेपालयोः कृषकाः अपि लभन्ते।
निःशुल्क-प्रशिक्षण-शिबिराणि सञ्चालितानि
उत्तरप्रदेश-गण्डक-विकास-परिषद् फेसबुक्-लाइव्-माध्यमेन एव न, अपि तु शोध-संस्थानानां माध्यमेन पारम्परिक-रीत्या अपि प्रशिक्षण-कार्यक्रमं सञ्चालयति। गण्डक-विकास-परिषद् मुजफ्फरनगर, शाहजहाँपुर, सेवरही-शोध-संस्थानेषु निःशुल्क-प्रशिक्षणं सञ्चालयति।
एषु गण्डक-कृषि-शोध-संस्थानेषु सम्प्रति १९,०३९ कृषकाः प्रशिक्षणं प्राप्तवन्तः। तदनु मेरठ, रामपुर, लखीमपुर, बरेली, हरदोई, पीलीभीत नगरेषु सह नेपालदेशे अपि प्रशिक्षण-शिबिराणि आयोजितानि।
एतेषां प्रशिक्षण-कार्यक्रमानां मुख्यं लक्ष्यं प्रदेशस्य गण्डक-कृषकान् गण्डकस्य उन्नत-प्रजातिभिः सह कृषि-तन्त्रज्ञानस्य आधुनिकतायाः परिचयं दातुम् अस्ति। गण्डक-विकास-परिषदस्य प्रवक्त्रः उक्तवान् यत् कृषकानां समस्याः—गण्डक-कृषेः सह मूल्य-भुगतानं, बीज-उपलब्धता इत्यादीनां समाधानं अपि दत्तं भवति।
एतत् एव कारणं यत् वर्तमान-काले उत्तरप्रदेशः गण्डक-उत्पादने उत्पादकत्वे च अग्रिम-स्थानं प्राप्तवान्, एवं च चीनी-उत्पादने अपि देशे सर्वाधिकं अ
ग्रगण्यः अस्ति।
---------------
हिन्दुस्थान समाचार