गवां संरक्षणं प्रति आन्दोलनः मूवमेंट कल्कि इत्येन विधायकाय ज्ञापनं समर्पितम्
जम्मू, २ अप्रैलमासः (हि.स.)। मूवमेंट् कल्केः एका प्रतिनिधिमण्डलः डोडा-विधायकं महाराज-मलिकं मिलित्वा जम्मू-कश्मीर-प्रदेशे गवां संरक्षणं तथा च गवां तस्करीषु पूर्णनिषेधः इत्यस्य मागं कृत्वा ज्ञापनं समर्पितम्। प्रतिनिधिमण्डलस्य नेतृत्वं राजकुमार-ललौत्र
गौ सुरक्षा को लेकर मूवमेंट कल्कि ने विधायक को सौंपा ज्ञापन


जम्मू, २ अप्रैलमासः (हि.स.)।

मूवमेंट् कल्केः एका प्रतिनिधिमण्डलः डोडा-विधायकं महाराज-मलिकं मिलित्वा जम्मू-कश्मीर-प्रदेशे गवां संरक्षणं तथा च गवां तस्करीषु पूर्णनिषेधः इत्यस्य मागं कृत्वा ज्ञापनं समर्पितम्। प्रतिनिधिमण्डलस्य नेतृत्वं राजकुमार-ललौत्रा कृतवान्, तथा च मूवमेंट् कल्केः संस्थापकसदस्यः दीपकसिंह, अधिवक्ता सोमेश्वर-कोहली, पवन-शर्मा, सपना-हिन्दू, सुनीता-कुंडल, डॉ. सुदेश-कुमार, सुखदेवसिंह इत्यादयः अपि उपस्थिताः आसन्।

विधायकः महाराज-मलिकः अस्मिन विषये चिंता व्यक्तीकृत्य उक्तवान् यत् सः एतत् विषयं विधानसभायां प्रस्तुतुं प्रयत्नं करिष्यति। सः उक्तवान् यत् अस्य समस्यायाः समाधानं उत्तर-प्रदेशतः आरभ्य भवितुम् अर्हति, यत्र अधिकतमाः पशुवधशालाः सक्रियाः सन्ति। सः आश्वासनं दत्तवान् यत् यदि विधानसभायां वदनस्य अवसरः न लभ्यते, तर्हि सः अस्य मागं सदनस्य बहिः अपि प्रबलरूपेण प्रस्तोष्यति।

गौरवप्रदं यत् मूवमेंट् कल्केः अयं आन्दोलनः १६४तमदिने अपि निरन्तरं सञ्चाल्यते, यस्मिन् गवां ‘राष्ट्रमाता’ इति सम्मानं लभेत इति मागः क्रीयते।

हिन्दुस्थान समाचार / ANSHU GUPTA